Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
१४२
पार्श्वनाथचरित्रे
धन्य ! धन्योऽसि लोकेऽस्मिलोकेषु सकलेष्वपि । भावतो विदधे येन कृत्यमत्यद्भुतं त्वया ॥ १६५ ॥ ईदृकूपुंरत्नचरणरेणवोऽप्यतिदुर्लभाः । तवाङ्गणमलंचक्रे सोऽसौ हंस इवाम्बुजम् ॥१६६॥ धन्यः सोऽगण्य पुण्यानां निधिरेवं प्रशंसितः । मानितो भूभुजा जज्ञे संमतः पुरवासिनाम् ॥ १६७॥ धन्योऽपि पारणास्थाने प्रभुपादपवित्रिते । रत्नैरबन्धयत् पीठं विन्यस्तप्रभुपादुकम् ॥१६८॥ विजहेऽथ जगन्नाथस्ततो विहितपारणः । वायूनामिव साधूनां नैकत्रावस्थितिर्भवेत् ॥ १६९॥ सहन् परीषद्दान् सर्वास्तिर्यग्नरसुरैः कृतान् । कादम्बरीमरण्यानीमभ्यगादन्यदा प्रभुः १७= ॥ कायोत्सर्गेण तत्राथ तस्थौ कलिगिरेरधः । कलिकुण्डसरस्तीरे तत्र रूढ इवेशिता ॥ १७१ ॥ इतः प्रोत्फुल्लपाथोजरम्ये तत्र सरोवरे । महीधरः सिन्धुरेन्द्रः पयःपानार्थमाययौ ॥ १७२ ॥ तत्र नासाग्रविन्यस्तनयनं नयनोत्सवम् । प्रभुं प्रेक्ष्य द्विपः प्राप जातिस्मरणमात्मनः ॥ १७३॥ तथाहमभवं क्वापि पत्तने कुलपुत्रकः । उपहास्यास्पदं पुंसां कुब्जाङ्गो हेमलाभिधः ॥ १७४॥ कुटुम्बेन पराभूतो निर्गतो गेहतोऽन्यदा । अनाथ व बंभ्रमन् प्रापं न क्वापि निर्वृतिम् ॥ १७५ ॥ पर्यटन सुप्रतिष्ठाख्यसुहृदन्तिकमभ्यगाम् । तोषिताऽहं च तेनापि वचनैरमृतोपमैः ॥ १७६ ॥ समये समममुना समागां गुरुसन्निधैौ । धर्मोऽभ्यधाय्यधर्माद्विरमणं गुरुणाऽपि मे ॥ १७७॥ - तदन्तिके साधुधर्ममादित्सुरभवं तदा । प्रत्यगादि पुनस्तेन भूरिणा पुण्यद्दारिणा ॥ १७८ ॥ भद्र ! कुब्जस्य ते नास्ति यतिधर्मस्य योग्यता । अतस्त्वं प्रतिपद्यस्व धर्मं श्राद्धजनोचितम् ॥ १७९ ॥ तत् श्रुत्वा कुब्जतां निन्दन् साधुधर्मविरोधिनीम् । हर्षप्रकर्षतोऽकार्षमात्मसाद् धर्ममार्हतम् ॥१८०॥ आराधयं श्राद्धधर्मं यथोक्तमहमन्वहम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212