________________
१४२
पार्श्वनाथचरित्रे
धन्य ! धन्योऽसि लोकेऽस्मिलोकेषु सकलेष्वपि । भावतो विदधे येन कृत्यमत्यद्भुतं त्वया ॥ १६५ ॥ ईदृकूपुंरत्नचरणरेणवोऽप्यतिदुर्लभाः । तवाङ्गणमलंचक्रे सोऽसौ हंस इवाम्बुजम् ॥१६६॥ धन्यः सोऽगण्य पुण्यानां निधिरेवं प्रशंसितः । मानितो भूभुजा जज्ञे संमतः पुरवासिनाम् ॥ १६७॥ धन्योऽपि पारणास्थाने प्रभुपादपवित्रिते । रत्नैरबन्धयत् पीठं विन्यस्तप्रभुपादुकम् ॥१६८॥ विजहेऽथ जगन्नाथस्ततो विहितपारणः । वायूनामिव साधूनां नैकत्रावस्थितिर्भवेत् ॥ १६९॥ सहन् परीषद्दान् सर्वास्तिर्यग्नरसुरैः कृतान् । कादम्बरीमरण्यानीमभ्यगादन्यदा प्रभुः १७= ॥ कायोत्सर्गेण तत्राथ तस्थौ कलिगिरेरधः । कलिकुण्डसरस्तीरे तत्र रूढ इवेशिता ॥ १७१ ॥ इतः प्रोत्फुल्लपाथोजरम्ये तत्र सरोवरे । महीधरः सिन्धुरेन्द्रः पयःपानार्थमाययौ ॥ १७२ ॥ तत्र नासाग्रविन्यस्तनयनं नयनोत्सवम् । प्रभुं प्रेक्ष्य द्विपः प्राप जातिस्मरणमात्मनः ॥ १७३॥ तथाहमभवं क्वापि पत्तने कुलपुत्रकः । उपहास्यास्पदं पुंसां कुब्जाङ्गो हेमलाभिधः ॥ १७४॥ कुटुम्बेन पराभूतो निर्गतो गेहतोऽन्यदा । अनाथ व बंभ्रमन् प्रापं न क्वापि निर्वृतिम् ॥ १७५ ॥ पर्यटन सुप्रतिष्ठाख्यसुहृदन्तिकमभ्यगाम् । तोषिताऽहं च तेनापि वचनैरमृतोपमैः ॥ १७६ ॥ समये समममुना समागां गुरुसन्निधैौ । धर्मोऽभ्यधाय्यधर्माद्विरमणं गुरुणाऽपि मे ॥ १७७॥ - तदन्तिके साधुधर्ममादित्सुरभवं तदा । प्रत्यगादि पुनस्तेन भूरिणा पुण्यद्दारिणा ॥ १७८ ॥ भद्र ! कुब्जस्य ते नास्ति यतिधर्मस्य योग्यता । अतस्त्वं प्रतिपद्यस्व धर्मं श्राद्धजनोचितम् ॥ १७९ ॥ तत् श्रुत्वा कुब्जतां निन्दन् साधुधर्मविरोधिनीम् । हर्षप्रकर्षतोऽकार्षमात्मसाद् धर्ममार्हतम् ॥१८०॥ आराधयं श्राद्धधर्मं यथोक्तमहमन्वहम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com