________________
पञ्चमः सर्गः ।
रूप्यरत्नसुवर्णादि यथेच्छं याच्यतामिति । त्रिकचत्वरश्टङ्गाटे स्वाम्युद्घोषामकारयत् ॥८३॥ शक्रादिष्टधनाधीश प्रेरिता जृम्भकाः सुराः । निधानैः पूरयामासुर्यच्छतो गेहमीशितुः ॥ ८४ ॥ यथेह मधुमार्गणगणेभ्यः परमेश्वरः । व्यश्राणयन् मणिस्वर्णमुक्ताद्यं सुरशाखिवत् ॥ ८५ ॥ शशाम दौःस्थ्यं लोकानां यथेच्छं यच्छतः प्रभोः । अरण्य इव दावाग्निः प्रवर्षतः पयोमुचः ॥ ८६॥ आभोजनक्षणं सूर्योदयात् त्रिजगतां पतिः । अष्टलक्षाधिकामेकां कोटिं हैमीमदात् स्वयम् ||८७|| त्रीणि कोटिशतान्यष्टाशीतिस्तथैव कोटयः । लक्षा अशीतिः स्वर्णानामब्दे दानमभूद् विभोः ॥८८॥ दानान्ते ज्ञाततीर्थेशतपस्याग्रहणक्षणाः । ईयुवराणसीमिन्द्राः सदेवाः कम्पितासनाः ॥ ८९ ॥ स्वर्णादिवस्तुनिर्मितैः कुम्भैस्तीर्थाम्बुसम्भृतैः । मज्जयामासुरष्टाग्रसहस्त्रैर्वासवा विभुम् ॥९०॥ स्थूते इव करै रात्रिकरौघैर्दिव्यवाससी । मुदिता मघवानोऽथ स्वामिने पर्यधापयन् ॥९१॥ अङ्गोपाङ्गेष्वलंकारान् कोटीरादीन् यथोचितम् । चन्दनैरर्थितस्येन्द्रा रचयामासुरर्हतः ॥९२॥ अश्वसेनोऽपि भूभर्त्ता सौवद्धेरनुसारतः । भूयांसं त्रिजगद्भर्त्तुश्चक्रे निष्क्रमणोत्सवम् ॥९३॥ विचकार विशालाक्षो विशालां शिबिकामथ | प्रतिबिम्बमिवात्मीयविमानस्थामरद्विपः ॥ २४ ॥ उत्क्षिप्तां मनुजैरादौ तदनु त्रिदशेश्वरैः । तामारुरोह स स्वामी विशालां शिबिकामथ ॥ ९५ ॥ तदन्तस्त्रिजगद्भर्त्ता स्वर्णरत्नविनिर्मितम् । सिंहासनमलञ्चक्रे मैत्रीभावमिव व्रती ॥९६॥ रेजे प्रभूमरि च्छत्रं पार्वणेन्दुनिभं शुभम् । स्वाम्यसौ भुवनच्छत्रं सूचयन् जगतामिति ॥९७॥ ध्वस्तकाशे चकासाते चामरे पार्श्वपार्श्वयोः । पिण्डीभूयाभितो धर्मशुक्लध्याने इवागते ॥ ९८॥ सुरासुरनराधीशगणैर्गच्छद्भिरग्रतः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१३७
www.umaragyanbhandar.com