________________
पार्श्वनाथचरित्रेभानुरिवान्धतमसधोरणीध्वंसधूर्वहः ॥६६॥ प्रतिबुध्यस्व भगवंल्लोकालोकप्रकाशकम् । तीर्थ प्रवर्त्तय प्रौढप्रभावं प्राणिपालकम् ॥६७॥ ज्ञानत्रयधरः स्वामिन् ! सर्व वेत्सि स्वयं सदा। तथापि हि वयं स्थित्यधिकारात् तेऽभिदध्महे ॥६॥ एवमुक्त्वा च नत्वा च स्वस्थानं ते ययुः सुराः । भगवानप्यगात् सायं वेश्म संवेगरङ्गितः ॥६९॥ अथ तस्यां त्रियामायां भावयन्निति भावनाम् । समयान् गमयामास पत्न्यङ्कस्थोऽश्वसेनभूः ॥७०॥ कषायैः क्रोधप्रमुखैः कलुषीकृतचेतसः। पतन्ति भवकूपेऽस्मिन्नुत्पश्या इव देहिनः ॥७॥ जात्यादिकमदोन्मादैर्ऋमद्भिर्भवचत्वरे । जीवैनटैरिव स्पष्टं नानारूपैर्विचेष्टयते ।।७२।। सेव्यमानोऽपि विषयग्रामः संसारिणामिह । जायतेऽत्यन्तं तृष्णाय पीतं क्षारमिवोदकम् ॥७३।। कामोऽपि वामधीधाम धर्माख्यं धनमङ्गिनाम् । राजेवान्यायसंनिष्ठ आददाति पदे पदे ॥७॥ क्षान्त्यादिभिः कषायाणां जयः स्यादिह देहिनाम् । उपशान्तिर्घनैरेव महारण्यहविर्भुजाम् ॥७५॥ योज्या मदेषु सर्वेषु कृतिभिर्निरहंकृतिः। मदानां हि जये सैरालंकर्मिणी शरीरिणाम् ॥७६॥ एवं भावयतस्तस्य भावनां जगदीशितुः। भोगबुध्या समं राध्या व्युपरेमे क्षणादपि ॥७७॥ सदामोदोल्लसल्लोलालोनमानसवृत्तिषु । बन्दिवृन्देष्विवामन्दं प्रकूजत्सु षडध्रिषु ॥७८॥ भर्तुरिन्दोर्दाररात्रिदत्तसंम्भोगनिवृतेः। वियोगात् पतितेष्विव लक्ष्म्यास्ताराश्रुबिन्दुषु ॥७९॥ उद्यन्तं भवनोद्योतकृते विश्वगुरुं तदा । विवन्दिषुरिवार्हन्तमुदीयाय दिवाकरः ॥८॥ बोधितस्तूर्यनिर्घोषैर्भणद्भिर्बन्दिभिः पुनः । कन्दरोदरतः सिंह इवोदस्थात् स तल्पतः ॥८१॥ ततः पार्श्वप्रभुर्बाढं निर्बन्धैकनिबन्धनम् । प्रतिबोध्य परीवारं प्रारेभे नमाब्दिकम् ॥८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com