________________
पञ्चमः सर्गः। इतश्च कुसुमबाणबाणानुत्तेजयन् भृशम् । पुष्पकालः समभ्यागादारामश्रीविभूषणम् ॥५०॥ अकूजन् कोकिलास्तारं स्वरं गान्त्य इवोच्चकैः । धवलानि धनलक्ष्मी-वसन्तोद्वाहमङ्गले ॥५१॥ स्थिताः पुष्पेषु पुष्पेषु पुष्पेषन्मादकारिणः । झङ्कारान् प्रथयामासुमन्दं मन्दं मधुवताः ॥५२॥ लसत्परिमलस्तोममूर्छिताशेष दिग्मुखा। धत्ते चम्पकपुष्पाली स्मरराजप्रदीपताम् ॥५३॥ विश्वं विश्वमिदं तस्मिन् पुष्पकाले प्रसर्पति । ज्ञापयन् मधुसाम्राज्यमिव रेजेऽभितस्तदा ॥५४॥ तस्मिन्नवसरे सौवपरीवारोपरोधतः । अगादुद्याननिध्यानकृते कृतिपतिः प्रभुः ॥५५॥ स्वामी पश्यंस्तकंस्तत्र वेल्लत्प्रत्यग्रपल्लवान् । चिरमक्रीडदाक्रीडे बिडोजा इव नन्दने ॥५६ विचरंस्तत्र वृक्षाग्रपतत्पुष्पालिमालितम् । मध्यस्थं च महारम्यं प्रासादं प्राविशत् प्रभुः ॥५७॥ चित्रकृश्चित्रितं नेमिचरित्रं तस्य भित्तिषु । तल्लीनलोचनद्वन्द्वः प्रैक्षिष्ट भगवानिति ॥५८॥ यदुवंशशिरोरत्नं शैवेयः कजलच्छविः । तत्याज तृणवद्राज्यं कन्यां राजीमतीं तथा ॥५९॥ भोगार्थमर्थ्यमानोऽपि यदुभिः केशवादिभिः । तपस्यामाददे मुक्तिमानिनीसङ्गतिकाम् ॥६०॥ इत्यैक्षिष्ट प्रभुर्नेमिचरित्रं चित्रकृश्चिरम् । चिस्ते व्यचिन्तयश्चैवं स्मरकुञ्जरकेसरी ॥१॥ कोऽप्यहो ? अद्भुतः प्रज्ञाप्राग्भारस्तस्य नेमिनः । वयसि प्रथमे दीक्षां यः संवेगादुपाददे ॥६२॥ इति ध्यायंश्च पश्यंश्च चरित्रं तद् मुहुर्मुहुः । अमूद् विभुर्भुक्तभोग्यभोगकर्मा व्रताशयः ॥६३॥ तदैवैत्य ब्रह्मलोकाद् लोकान्तिकाः सुरोत्तमाः। सारस्वतादयः सद्यः प्रोचुः प्राञ्जलयः प्रभुम् ॥६४॥ चिरं नन्द चिरं नन्द चिरञ्जय चिरं जय । भूयाद् भद्रं विभो ! तुभ्यं तुभ्यं भूयात् नमः प्रभो ! ॥६५॥ त्वमेवासि विभो ! मोहमलमर्दनकर्मठः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com