________________
पार्श्वनाथचरित्रेकलहंसा इव क्षीरनीरद्वयविवेचनम् । सानीमो वयमेवात्र योगान् योगीश्वराः खलु ॥३३॥ मया कश्चात्र जीवानां वधः खलु विधीयते ? । कलयसि लोकेषु यन्मामेवं नृपात्मज ! ॥३४॥ इति श्रुत्वा वचांस्यस्य तत्प्रत्ययकृते प्रभुः । आदिशत् सेवकांस्तस्य काष्ठस्याकर्षणे बहिः॥३५॥ सद्यो दारुणे तस्मिंस्तैः कुठारेण द्विधाकृते । निर्जगाम भुजङ्गोऽग्नितापप्राग्भारपीडितः ॥३६॥ अथाऽस्मिन् पन्नगे तापविह्वले क्षणिकायुषि । अजागरीजगद्भर्तुर्हदये करुणा तदा ॥३७॥ सेवकेभ्यो नमस्कारान् तस्मै प्रादापयत् प्रभुः ॥ सहगेवानणौ वाणी सतामुपकृतिर्यतः ॥३८॥ प्रभावतीपतेदृष्टिं दृष्ट्वा पीयूषवर्षिणीम् । व्यस्मार्षीद वह्निजं दुःखं सुधासिक्त इवोरगः ॥३९॥ पावकोत्तप्तवपुषं पन्नगं पन्नगध्वजः। पीयूषैरिव दृक्पातैः प्रीणाति स्म पुनः पुनः ॥४०॥ वह्निव्यथामजानानः सावधानमनाः फणी । भाषोत् तं नमस्कार गीतनादमिवाद्भुतम् ॥४१॥ नमस्कारप्रभावेण दर्शनाञ्च जिनेशितुः । समाधिना विपद्यामूत् स नागो नागपुङ्गवः ॥४२॥ एतद्व्यतिकरं वीक्ष्य लोकाः सर्वऽपि विस्मिताः । महो? ज्ञानमहो? ज्ञानं स्वामिनोऽस्यैवमुचिरे ॥४३॥ सर्वैस्तत्रागतैलोकैः स्तुतः स्वामी मुहुर्मुहुः । निजालयमलंचक्रे कलहंस इवाम्बुजम् ॥४४॥ अहो ? पापमहो? कष्टं कठस्य कठिनात्मनः । जुहोति यदसौ जीवान् वह्नावेवं निरङ्कशः ॥४५॥ कठः स कुण्ठधी कोर्नेन्द्यमानः पदे पदे । बम्राम ग्रामनगराकरादौ दुष्टकष्टभाग् ॥४६॥ ततः प्रभृति वामेयोपरि मत्सरमावहन् । विशेषतो विधत्ते स्म कठः कष्टं शठाग्रणी ॥४७॥ कठो पालतपाः सोऽथ मृत्वा पाल्येन मृत्युना । भजायत सुरो मेघमाली भवनवासिषु ॥४८॥ भयो नाथस्त्रिजगतां भुजन् वैषयिकं सुखम् । अनैषीद वासरान भूरीन् मातापित्रोर्मुदं सुजन् ॥४९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com