________________
पार्श्वनाथचरित्रे
बन्दिवृन्दैरिव प्रोचैः कृते जयजयारवे ||१९|| सवारिवारिवाहालीगर्जितैरिव सर्वतः । वर्यतूर्यैश्च बाधरीकृतभुवनकोटरैः ॥१००॥ वाराणसीपुरीमध्यं मध्येन त्रिजगद्गुरुः । चचाल शिविकारूढः कुलस्त्रीगीतमङ्गलः ॥ १०१ ॥ सिन्धुर स्कन्धमा रूढश्चामरच्छत्रशोभितः । अश्वसेनोऽन्वगाद् नाथं ग्रामं यान्तमिवातिथिम् ॥१०२॥ युग्मम् ) वदा च भगवन्तं तं गच्छन्तं पुरवर्त्मनि । महाश्चर्यमिवायातं द्रष्टुं पौरैः प्रचक्रमे ॥ १०३॥ केचिदारुरुहुः सौधमूर्धानं तद्दिदृक्षया । शीतार्त्ता द्रष्टुमादित्यं वृक्षाग्रं वानरा इव ॥ १०४॥ केचिच्च मण्डलीभूय भूयांसः पुरतः प्रभोः । चकोरा इव शशिनं पश्यन्ति स्म जिनाननम् ॥ १०५ ॥ कौतुकोत्कण्ठिताः केऽपि स्वामिनः पार्श्वयोर्द्वयोः । जग्मुः स्यन्दनस्तुरगारूढा अनुचरा इव ॥ १०६ ॥ केचिद दधाविरे भर्तुः पृष्ठे चरणचारिणः । पश्यामो वयमग्रे भूत्वेनमितिबुद्धयः || १०७ || नगरान्नागराः सर्वेऽप्यनुस्वामिनमन्वगुः । द्वीपाद द्वीपान्तरं यान्तं भास्वन्तमिव रश्मयः || १०८ || तदैव विस्मयस्मेरलोचनाश्चललोचनाः । तादृशं जगतामीशं निध्यातुमुपतस्थिरे ॥ १०९॥ काश्चिद् दधाविरेऽर्हन्तं द्रष्टुं कटिकृतार्भकाः । वानर्य इव मालिकलोकहक्कारभीरवः ॥ ११० ॥ पश्यन्त्यः काश्चिदप्यर्हन्मुखं चपलचक्षुषः । अन्वभूवन् समस्ताक्षगोचरानक्षिगोचरान् ॥ १११ ॥ स्वामिनो दर्शनोत्कण्ठोत्कण्ठाः काश्चिन् मृगीदृशः । खेचर्य इव विमानेऽथारोहन् सौधमूर्धनि ॥ ११२ ॥ काश्चित् प्रलम्बितग्रीवा गवाक्षाग्रेण सुभ्रुवः मौक्तिकैर्दारपातितैर्नाथं लाजैरिवार्चयन् ॥ ११३ ॥ काश्चिद्भासुरसौरभ्य पुष्पाणां प्रसृतीः प्रभुम् । प्रत्यमुञ्चन् कटाक्षाणामिव सन्धितधोरणीः ॥ ११४ ॥ काश्चित् तद्दर्शनव्यग्रा हित्वा कृत्यानि वेश्मनः । चत्वरे चत्वरे तस्थुस्तत्रैव लिखिता इव ॥ ११५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१३८
www.umaragyanbhandar.com