________________
पञ्चमः सर्गः। अत्यौत्सुक्यचिह्नमिव दर्शनाय जिनेशितुः । काश्चिदर्धाजिनं चक्षुर्दधाना निरगुहात् ॥११६॥ काश्चित् कस्तूरीकाम्भोभिरर्धतो मण्डितानना। निजग्मुः परितो राहुप्रस्तार्धेन्दुकला इव ॥११७॥ एवं पौरप्रियाः स्वामिनिवर्णनपरायणाः। विदधुर्विविधां चेष्टां सर्वेषां विस्मयावहाम् ॥११८॥ गीयमानो बन्दिवृन्दैस्तूयमानः सुरासुरैः। ईक्ष्यमाणोऽक्षिमालाभिर्दय॑मानाऽङ्गलीवजैः ॥११९।। चिर जय चिरं जीवेत्याशीर्भिः परिणन्दितः । किंकरीकृतमनुजसुरासुरपरंपरः ॥१२॥ अभ्यगादाश्रमपदोद्यानं तत्कृतनन्दनम् । क्रमात् त्रिजगतां नेता जिघृक्षुः संयमश्रियम् ॥१२॥
(त्रिभिर्विशेषकम्) तत्राशोकतरोर्मूले शिबिका सा सुरासुरैः। मुमुचे प्रभुरप्यस्या उत्ततार स्मयादिव ॥१२२२ तानि मन्दारमाल्यानि रत्नाद्याभरणानि च । मुञ्चति स्म स्वयं स्वामी कषायविषयानिव ।।१२३।। धवलद्युतिधवलद्युत्येव सूत्रितं प्रभोः।। स्कन्धे न्यधाद् देवदूष्यं स्वयं देवविभुस्तदा ॥१२४॥ पौषमासस्यालितायामेकादश्यां शुभेक्षणे । पूर्वाहे विविशाखायां स्थिते कुमुदिनीपती ॥१२५।। कृत जयजयारावे कृताष्टमतपाः प्रभुः । पञ्चभिर्मुष्टिभिः केशानुच्चखान मदानिव ॥१२६।। देवेन्द्रोऽप्यथ तान् स्वामिकेशानादाय सत्वरम् । क्षीरोदधौ निचिक्षेप स्वकीयैः पातकैः समम् ॥१२७॥ पुनरागत्य सौधर्माधिपतिः पार्श्वसन्निधौ। ऊर्वीकृतकरः कोलाहलं तं निरवारयत् ॥१२८॥ कृतसिद्धनमस्कारो नाथस्त्रिजगतामथ । सकलसावधयोगप्रत्याख्यानान्युदाहरन् ॥१२९॥ चारित्रमुररीचके समक्ष नरनाकिनाम् । तदैवाजनि शर्माप्ति रकाणामपि क्षणम् ॥१३०॥ (युग्मम्) तदैव दीक्षयाऽकस्मात् संकेतितमिव द्रुतम् । तुर्य ज्ञानं विभोजने मनःपर्यायसंशकम् ॥१३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com