________________
१४०
पार्श्वनाथचरित्रेतदा च नृपपुत्राणां स्वामिसौहार्दशालिनाम् । शतत्रयमुपादत्त दीक्षां संवेगवेगतः ॥१३२॥ उकिरीटाः किरीटाग्रसंलग्नकरकुड्मलाः । नत्वाऽहन्तमिति स्वर्गस्वामिनः स्तुतिमुजगुः ॥१३३॥ नाथ ! त्वत्स्तुतिमथोऽv के वयं स्वल्पमेधसः? । तथापि कुर्महे भक्तिसंभ्रमेरितचेतसः ॥१३॥ नमः संसारनिस्तारपथतमःप्रदीपक !। त्रसानां स्थावराणाञ्च जन्तूनां जनकाय ते ॥१३५॥ श्वभ्राद्यदभ्रदुःखानां बीजमप्रत्ययास्पदम् । मृषावादं त्यक्तवते तुभ्यं भगवते नमः ॥१३॥ अदत्तं दुःखप्रबलं शम्बलं नरकाध्वनः । अनादत्तवते तुभ्यं नमोऽस्तु त्रिजगत्पते ! ॥१३७॥ अतथ्यपथपथिकमन्मथोन्माथकारिणे । अखण्डितब्रह्मचर्यचर्याचर्याय ते नमः ॥१३८।। धनधान्यादि नवधा परिग्रहं भवग्रहम् । नित्यं मुक्तवते भूयाद्भूयों भगवते नमः ॥१३९।। महाव्रतानां पश्चानां भारनिर्वाहपूर्वह !। लोकालोकप्रकाशैकभास्वते भवतं नमः ॥१४०।। संमतीः पञ्च पञ्चानां व्रतानां सुस्थितीरिव । गुणरत्ननिधानाय बिभ्रते भवते नमः ॥१४१।। शुद्धध्यानैकमनसे वचःसंवरधारिणे । कायचेष्टां त्यक्तवते नमस्तुभ्यं जगद्गुरो ! ॥१४२।। पञ्चस्वपि विषयेषु सुभगाऽसुभगेष्वपि । निर्विकल्पमनस्काय तुभ्यं भद्रात्मने नमः ॥१४३॥ झानदर्शनचारित्ररत्नत्रयश्रियं द्रुतम् । लोकोत्तरगुणाधारां तुभ्यं श्रितवते नमः ॥१४४॥ औदार्यस्थैर्यगाम्भीर्यचातुर्यादिगुणावलीम् । अलङ्कारमिवानऱ्या तुभ्यं धृतवते नमः ।।१४५॥ त्रिंशद्वर्षाणि यद्गेहवासेऽस्थास्तानि ते प्रभो!। धर्म्यकर्ममयान्यासन्नरकाऽद्धष्टचेतसः ॥१४६॥ इत्थं स्तुत्वा जगन्नाथं सौधर्माद्या दिवोकसः । कृतनन्दीश्वरद्वीपयात्रा जग्मुर्यथागतम् ।। १४७॥ दृशोः क्षरद्भिः कवोष्णैर्बाप्पैः प्लावितभूतलः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com