Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
१२८
पार्श्वनाथचरित्रे
अथ श्रुत्वा विभोर्वाचं दध्यौ राजा प्रसेनजित् । करिग्यतु पितुर्वाक्यादेष कन्याकरग्रहम् ॥६२३॥ अतः सुतां समादाय गच्छाम्यहं सहामुना । इति ध्यात्वाऽभ्यधाद् विश्वराजं राजा प्रसेनजित् ॥६२४॥ त्वया सहाहमेण्यामि देव ! वाराणसी पुरीम् । अश्वसेननृपं द्रष्टुमुत्के स्तश्चक्षुषी मम ॥६२५॥ आमिति प्रतिपद्येतद् नाथस्त्रिजगतामथ । संमान्य विसस नं यवनं स्वपुरं प्रति ॥६२६॥ अथ प्रसेनजिद्राशा सकन्येनान्वितः प्रभुः । उत्सुकस्तातसेवायै वलति स्म कुशस्थलात् ॥६२७।। सुरासुरवधूवृन्दोद्रीयमानगुणावलिः । चिरं नन्द चिरं नन्देत्यूचानः खेचरैः स्तुतः ॥६२८॥ प्रणमत्पृथिवीपालमौलिमालाश्चितक्रमः । क्रमेण कलयामास पुरीं वाराणसी प्रभुः ॥६२९॥ (युग्मम् ) कचित् कर्पूरकस्तूरीपाथःशान्तरजोभरम् । वञ्चिच्चन्दनकाश्मीरद्रव्यैर्विन्यस्तहस्तकम् ॥६३०॥ कचिद् धूपघटीधूपधूमालीधूसरीकृतम् । कचिदुत्तम्भितानकध्वजधोरणिबन्धुरम् ॥६३१॥ क्वचित् प्रोत्तुङ्गितप्रौढतोरणावलिमालितम् । कचिच्चादञ्चितप्रोच्चमञ्चकैश्चारुचत्वरम् ॥६३२॥ क्वचिद् नृत्यत्पणस्त्रीणां श्रेणीभिर्विस्मयावहम् । क्वचिद् नानाविधस्फूर्जत्तूयैरुद्गानमन्जुलम् ॥६३३॥ कचिद् दुन्दुभिनिर्धाषप्रारभारबधिरीकृतम् । क्वचिद् नानाविधस्फूर्जत्तूर्यवर्यरवाकुलम् ॥६३४॥ कचिदाशीर्भणबन्दिवृन्दकोलाहलाकुलम् । स्वं पुरं प्राविशत् स्वामी भूस्वामिविहितोत्सवः ॥६३५॥
(षड्भिः कुलकम् ) अश्वसेनः सुतं प्रीत्या सम्भाष्य वचनैः शुभैः। विससर्ज निजावासे गन्तुं, नत्वा प्रभुर्ययौ ॥६३६॥ गजवाजिमणिस्वर्णमुक्ताधं प्राभृतं सृजन् । अथ प्रसेनजित् काशिदेशाधीशं ननाम सः ॥६३७॥ उपदादानपूर्व च निवेश्य वरविष्टरे । वााग्भः सौहार्दहृद्याभिरवादीदश्वसेनराट् ॥६३८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212