Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 149
________________ अहम् पञ्चमः सर्गः। अथान्यदा जगद्भ धिरूढः सौधमूर्धनि । करैरिवेन्दुदृक्पातैर्वाराणसीमपावयत् ॥१॥ इतश्च सप्रियान् पौरान पूजोपस्करप्रामृतान् । प्रभुर्निभालयामास गच्छतः पुरतः पुरः ॥२॥ वीक्ष्यैतान विस्मयस्मेरलोचनस्त्रिजगद्गुरुः। अप्राक्षीत् सेवकं कञ्चित् पौराणां गतिकारणम् ॥३॥ सोऽप्यवगततद्वानों वार्तयन् स्वामिनं निजम् । नाथैकस्मिन संनिवेशे द्विजोऽभूद् दुर्गतावधिः ॥४॥ अभवद् नन्दनस्तस्य निर्भाग्याणां शिरोमणिः । जातमात्रेऽथ तस्मिस्तत्पितरौ मृतिमापतुः ॥५॥ कृपया सोऽभको लोकैर्जीवितः कष्टतोऽलभत् । कठ इत्यभिधांप्राप तारुण्यं च क्रमेण सः ॥६॥ भ्रमन भिक्षाकृते ग्रामाद् ग्रामं चैव गृहाद् गृहम् । उदरं पूरयामास सोऽनरत्यन्तनीरसैः ॥७॥ सोऽन्यदा नगरे कापि हारादिभिरलङ्कताः। स्वैरं क्रीडन्ति भूप्राप्ता वासवा इव केचन ॥८॥ अर्थनाव्यग्रहस्ताग्रानथिसार्थान् घनर्धनैः। प्रीणयन्ति पुनः कल्पपादपा इव केचन ॥९॥ के चिद्विहितगृङ्गारा भृङ्गारोद्भासिपाणयः। पूजयन्त्यहतां मूर्तीः सुरा इव सुरौकसि ॥१०॥ दिव्यरूपधराः केऽपि दिव्यनेपथ्यधारिणः । रमन्ते स्वेच्छया साक्षाद् मीनध्वजानुजा इव ॥१२॥ गजवाजिरथारूढाः केऽपि भ्राम्यन्ति भूषिताः । व्योममार्ग विमानस्था इव विद्याधरेश्वराः ॥१२॥ कान्ताभुजलताश्लिष्टशरीराः स्मरसोदराः । तिष्ठन्ति सुखिनः केऽपि लताश्लिष्टा इवाज्रिपाः ।।१३॥ वीश्यैतान् नागरान् स्वर्द्धिस्पर्द्धितत्रिदशेश्वरान् । कठः सद्यः समुत्पन्नसंवेगो ध्यातवानिति ॥१४॥ (सप्तमिः कुलकम् ) एभिः पूर्वभवे नूनमाचीर्ण दुस्तपं तपः । सहस्रंभरयो यस्मादीशा नागरा अमी ॥१५॥ प्राग्भवे न विमूढेन मया तेपेऽद्वतं तपः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212