Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 138
________________ चतुर्थः सर्गः । १२१ स्वयं पुज्योत्थितो ववे वरो लक्ष्म्येव केशवः ॥५०७॥ राज्ञो वाचं तां वयस्याः प्रभावत्यै न्यवेदयन् । अवदत् साऽपि दुर्जयस्मरराजवशंवदा ॥५०८॥ त्रिलोकीकमलाकेलिधाम क स कुमारराट् । क्वाऽहं तु दुर्भगाऽशेषयोषामुख्या दुराकृतिः ।।५०९॥ अतस्तद्विषया वाञ्छा वृथैव मम दुर्धियः। पीयूषस्य पिपासा हि किमभाग्यस्य पूर्यते ? ॥५१०॥ अलम्बि कल्पनाजालैरजाकण्ठकुचोपमैः । भवेदस्मिन्नाश्वसेनिः स शरणं मरणं तथा ॥५११॥ सा कन्याऽनङ्गसंसर्गाद् नानावस्थामुपेयुषी । रति कुत्रापि न प्राप मत्सीव स्वल्पपाथसि ॥५१२॥ क्षणं बहिः क्षणं मध्ये क्षणं चोर्ध्व क्षणं त्वधः । कुविन्ददयितेवैषा नैकां स्थितिमुपागमत् ॥५१३॥ दुरिज्वरसंतप्ता वरप्राप्तिसमुत्सुका । कलयामासानुक्लमभिलाषं प्रभावती ॥५१४॥ कथं स भुवनस्वामी मया प्राप्यो ह्यभाग्यया ?। कोऽपि नास्तीह तत्सङ्गाऽभङ्गव्यापारकर्मठः॥५१५॥ तत्सङ्गसिद्धये कुर्या किमुपायं वराक्यहम् । इति चिन्तातुरी चैत्यं न स्वास्थ्यं प्राप सा कनी ॥५१६।। चन्द्रचन्दनकर्पूराम्भोजादौ द्वेषधारिणी। कनी साऽजनि निश्वासोशासान् भनेव बिभ्रती ॥५१७।। तल्लीनमानसा नित्यं ध्यानारूढेव योगिनी। अस्मार्षीत् पार्श्वकुमारं साऽवज्ञातसुखस्मृतिः।५१८॥ चातुर्यस्थैर्यगाम्भीयौदार्यादिगुणधोरणौ । ज्योत्स्नेवेन्दावस्ति तस्मिन् पार्श्व युवशिरोमणौ ॥५१९।। स्थिता जागरिता सुप्ता गच्छन्ती प्रलपन्त्यपि। सैवं पार्श्वगुणग्रामोत्कीर्तनं कृतवत्यमूत् ।।५२०॥ जातपीडाऽखिला क्रीडा भूषणं श्रितदूषणम् । कथा तथ्याप्यतथ्याऽभूत् तस्याः स्मरज्वरार्तितः ॥५२१॥ यान्तु यान्त्विति जल्पन्ती प्राणान्नपि रिपूनिव । उद्वेगमत्यगाद बाला मरुप्राप्तेव हस्तिनी ॥५२२।। क्षणं वाराणसीपूर्या क्षणं तत्किनरध्वनौ। नास्ति तन्मनसि स्थैर्य करिणः कर्णयोरिव ॥५२३।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212