________________
चतुर्थः सर्गः ।
१२१ स्वयं पुज्योत्थितो ववे वरो लक्ष्म्येव केशवः ॥५०७॥ राज्ञो वाचं तां वयस्याः प्रभावत्यै न्यवेदयन् । अवदत् साऽपि दुर्जयस्मरराजवशंवदा ॥५०८॥ त्रिलोकीकमलाकेलिधाम क स कुमारराट् । क्वाऽहं तु दुर्भगाऽशेषयोषामुख्या दुराकृतिः ।।५०९॥ अतस्तद्विषया वाञ्छा वृथैव मम दुर्धियः। पीयूषस्य पिपासा हि किमभाग्यस्य पूर्यते ? ॥५१०॥ अलम्बि कल्पनाजालैरजाकण्ठकुचोपमैः । भवेदस्मिन्नाश्वसेनिः स शरणं मरणं तथा ॥५११॥ सा कन्याऽनङ्गसंसर्गाद् नानावस्थामुपेयुषी । रति कुत्रापि न प्राप मत्सीव स्वल्पपाथसि ॥५१२॥ क्षणं बहिः क्षणं मध्ये क्षणं चोर्ध्व क्षणं त्वधः । कुविन्ददयितेवैषा नैकां स्थितिमुपागमत् ॥५१३॥ दुरिज्वरसंतप्ता वरप्राप्तिसमुत्सुका । कलयामासानुक्लमभिलाषं प्रभावती ॥५१४॥ कथं स भुवनस्वामी मया प्राप्यो ह्यभाग्यया ?। कोऽपि नास्तीह तत्सङ्गाऽभङ्गव्यापारकर्मठः॥५१५॥ तत्सङ्गसिद्धये कुर्या किमुपायं वराक्यहम् । इति चिन्तातुरी चैत्यं न स्वास्थ्यं प्राप सा कनी ॥५१६।। चन्द्रचन्दनकर्पूराम्भोजादौ द्वेषधारिणी। कनी साऽजनि निश्वासोशासान् भनेव बिभ्रती ॥५१७।। तल्लीनमानसा नित्यं ध्यानारूढेव योगिनी। अस्मार्षीत् पार्श्वकुमारं साऽवज्ञातसुखस्मृतिः।५१८॥ चातुर्यस्थैर्यगाम्भीयौदार्यादिगुणधोरणौ । ज्योत्स्नेवेन्दावस्ति तस्मिन् पार्श्व युवशिरोमणौ ॥५१९।। स्थिता जागरिता सुप्ता गच्छन्ती प्रलपन्त्यपि। सैवं पार्श्वगुणग्रामोत्कीर्तनं कृतवत्यमूत् ।।५२०॥ जातपीडाऽखिला क्रीडा भूषणं श्रितदूषणम् । कथा तथ्याप्यतथ्याऽभूत् तस्याः स्मरज्वरार्तितः ॥५२१॥ यान्तु यान्त्विति जल्पन्ती प्राणान्नपि रिपूनिव । उद्वेगमत्यगाद बाला मरुप्राप्तेव हस्तिनी ॥५२२।। क्षणं वाराणसीपूर्या क्षणं तत्किनरध्वनौ। नास्ति तन्मनसि स्थैर्य करिणः कर्णयोरिव ॥५२३।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com