________________
१२०
पार्श्वनाथचरित्रेकिन्नरामिमुखं यान्ती गीति सा प्रभावती। एकाग्रहृदयाऽश्रौषीद नागीव स्फारितेक्षणा ॥४९॥ तदैव मन्मथोऽप्येनां जगद्विजयकारिणाम् । पत्रिणां गोचरं चक्रे लब्धच्छल इवासुहृत् ॥१९२॥ प्रमावत्यथ तद्गीतगीतं पार्श्वविभुं हृदि । ध्यायन्ती तत्र संतस्थौ स्तम्भबद्धव हस्तिनी ॥४९३॥ इतस्तत्किनरद्वन्द्वं रत्वा तत्र वने चिरम् । उत्पपात नभो गत्या युग्मं विहगयोरिव ॥४९४॥ उत्पतत्किनरद्वन्द्वं निर्वर्ण्य वरवर्णिनी। तद्गतिस्पर्धयेव स्वं स्वान्तं प्रेषीद नभोऽध्वनि ४९५॥ कन्याया नयनद्वन्द्वं द्वन्द्वं किन्नरयोश्च तत् । चलति स्म नभस्युर्व स्पर्द्वयव द्रुतं द्रतम् ॥४९६॥ तन्मनोदृक् समादाय गतं तत्किनरद्वयम् । अतो जग्धविषेवैषा योषा शून्यमना अभूत् ॥४९७॥ सखीकृतोपचारेण लब्धसंक्षा प्रभावती । पार्श्व पार्श्वति जल्पन्ती क्षणं तत्रैव तस्थुषी ॥४९८॥ ज्ञात्वैभिश्चेष्टितैः स्पष्टैः पार्श्व सम्बद्धचेतसम् । कन्यां तामूचिवांश्चित्तचतुरस्तत्सखीजनः ॥४९९॥ सुमगे ! सुभगे तस्मिन्नश्वसननृपात्मज । उचिताऽजनि ते प्रीतिः पद्मिन्या इव भास्करे ॥५०॥ आश्वस्यैवं च विविधैवचोभिः प्रेमगर्भितैः । इतश्चलेति सख्यस्ताः प्रोचुरेवं प्रभावतीम् ॥५०॥ बाध्यैः सृजन्त्यध्वभूमि मुक्ताङ्कराङ्कितामिव । उत्तारयन्त्यलङ्कारादिकं भारमिव द्रुतम् ॥५०२।। पश्यन्ती वलितग्रीवं समाहूतेव पृष्ठगैः । खिन्नेव भूरिभिीरैस्तिष्ठन्ती च पदे पदे ॥५८३॥ भूयो भूयः पतन्तीवोन्मत्तेव मदपानतः। सिंहवस्तकुरङ्गीव ददती दिक्षु दृक्पुटम् ॥५०४।। सखीभिः स्वाभिहस्तेनानीता सायं कृशोदरी। मन्दं मन्दमलंचक्रे मन्दिरं पृथिवीपतेः ।।५०५॥(चतुर्भिर्विशेषकम्) कन्याभावं च तद्गीतिवृत्तातं सर्वमादितः। सख्यस्ताः कथयामासुराशु तस्मै महीभुजे ॥५०६॥ भूपोऽपि तत्सखीवाचं तामाकण्यवमूचिवान् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com