________________
.
चतुर्थः सर्गः । कन्या सा सार्धमालीभिः क्रीडार्थ निरगात् पुरात् ।।४७४॥ यथार्ह कल्पितानल्पकल्पसङ्कल्पना कनी। साऽथाविशत् पुरोद्यानमुद्यानश्रीरिवाङ्गिनी ॥४७॥ कोकिलाकुलसंलापे भृङ्गझङ्कारहारिणि । प्रोत्फुल्लपुष्पसद्गन्धसुगन्धितदिगानने ॥४७६॥ कानने तत्र रम्याभिर्नानाक्रीडाभिरुन्मदा । चिरं चिकोड सा कन्या वनदेवीव निर्भरम् ॥४७॥ (युग्मम् ) यथेच्छं रममाणा सा क्रीडोद्यान कुमारिका । अश्रौषीत् किन्नरद्वन्द्वोद्गीयमानमिदं पदम् ॥४७८॥ जय वाराणसीराजाश्वसेननृपमन्दन ! । जय देववधूवृन्दगीयमानगुणोत्कर ! ॥४७९॥ जय देव ! जगल्लोकावतंसीकृतशासन !। जय प्रोत्फुल्लफलिनीतमालश्यामलच्छवे ! ॥४८॥ जय सौभाग्यसंभाराभिभूतमकरध्वज !। जय देवविभूपास्तपार्श्व ! पार्श्वप्रभो ! ॥४८१॥ सैवात्र गुणलावण्या मान्या सैवात्र मानिनी। यद्विषये पतिष्यन्ति विलासास्तव प्रभो ! ॥४८२।। सश्रीका भाविनी योषा सा विशेषाद् महीतले । यस्याः पाणिग्रहं पार्श्वकुमारन्द्रः करिष्यति ॥४८३।। तत्किन्नरमिथुनं तत्र भूयो भूयो विभोगुणान् । जेगीयते कलध्वानबधिरीकृतकाननम् ॥४८४॥ तद् गीतं किन्नरद्वन्द्वोद्गीतं स्फीतप्रमोदकृत् । हरणीव कृतैकाग्रकर्णा शुश्राव कन्यका ॥४८५॥ श्रुत्वा पार्श्वगुणग्रामगुम्फितं गीतमद्भुतम् । वोडामिवापरां क्रीडामत्याक्षीत् ला कुमारिका ॥४८६॥ तदैकाग्रमनाश्चारु शृण्वाना गीतिनिस्वनम् । चचाल किन्नरद्वन्द्वाभिमुखं सुमुखी शनैः ॥४८७॥ सा गीतिः किन्नरोद्गीता कर्णाभ्यर्णमुपेयुषी। नरसा विदधे पार्श्वमयीमिव कुमारिकाम् ॥४८॥ किन्नरोद्गीयमानं तद् गीतमाकर्ण्य सा कनी। तद्रागसुभगं पार्श्व बध्नाति स्म मनो निजम् ॥४८९॥ इङ्गिताकारचेष्टाभिः स्पष्टाभिस्तां प्रभावतीम् । पार्श्व रक्तां भावविशा व्यज्ञासीत् तत्सखीजनः॥४९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com