________________
११८
पार्श्वनाथचरित्रे
रेजे तद्वदनं राकातुहिनद्युतिसोदरम् । तयोरेव हि सामान्यमसामान्यं न चेत् कथम् ? ॥४५८।। कोमलौ सरलौ तस्या बाहुदण्डौ विरेजतुः । युवचञ्चलचित्तानां बन्धने पाशकाविव ॥४५९ ॥ पीनावत्युन्नतौ भृतौ स्तनौ तस्या विरेजतुः । रतिस्मराभ्यां संमुक्तौ कीडान्ते कन्दुकाविव ॥४६०॥ कुचद्वन्द्वं विशालाक्ष्याः कल्याणकलशोपमम् । बभौ द्वन्द्वं चरद्वन्द्वमिव वक्षःसरोतटे ||४६१॥ स्तनावौन्नत्यमापन्नौ तथा तस्या मृगीदृशः । तदन्तरे यथा लेभे नैव हारोऽप्यवस्थितिम् ||४६२॥ तत्कुचौ कुर्वता धात्रा लुण्ठितैा वज्रकुञ्जरौ । तयोः काठिन्यमौन्नत्यं न चेदेतादृशं कथम् ? ॥ ४६३ ॥ गभीरं नाभिकुहरं बभासे हरणीदृशः । स्वनिधाननिधानाय स्मरेणेव कृतं बिलम् ||४६४ ॥ तस्याः सुभ्रुव उदरं कुलिशोदरसोदरम् । वीक्ष्य वक्षोजयोर्द्वन्द्व मीर्ण्ययेवाभवत् कृशम् ॥४६५॥ बिभ्राजाते नितम्बिन्या नितम्बावतिपीवरौ । मानमन्मथ योश्चान्द्रकान्तौ क्रीडाचलाविव ॥ ४६६ ॥ कोमलौ मांसला वृत्तावूरुस्तम्भौ मृगीदृशः । व्यभातामद्भुतरम्भागर्भसंदर्भिताविव ॥ ४६७॥ इति स्वाभाविकैस्तस्या लक्षणैर्लक्षितं वपुः । शुशुभे सुभगाकारैर्गगनं तारकैरिव ॥४६८ || सा कन्याऽगण्यलावण्यपुण्यपानीयकूपिका । तारुण्यं प्राप तरुणीजनाऽकृत्रिम मण्डनम् ॥ ४६९ ॥ तां कन्यामथ निध्याय दध्यौ राजा प्रसेनजित् । कनीरूपानुरूपः को भविता दुहितुः पतिः ? ॥४७= ॥ यथेयं युवती लोकमण्डन दुहिता मम । तथात्र भविता कोऽपि वरो नरपुरन्दरः ॥ ४७१ ॥ स्वर्णे मणिमिव स्थाने योजयिष्याम्यहं सुताम् । विद्यामिव सुतां विज्ञा योजयन्त्युचिते पदे ॥ ४७२ ॥ एवं पृथ्वीपतिः पुत्रीवर चिन्तापरायणः । वरं गवेषयामास नाऽमिलत् कोऽपि तादृशः ॥४७३॥ वसन्तावसरेऽन्येद्युः स्मरोन्माद विधायिनि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com