________________
चतुर्थः सर्गः । जिनाननं द्रष्टुमिवाभ्येयुरमर्यः स्तब्धलोचनाः॥४४१।। तत्राभूद्भामभृक्कोटीकोटीरायितशासनः । नरवर्मनृपः शीलवर्मसंवम्मितः सदा ॥४४२॥ तीर्थकृत्पथपथिकः स पार्थिवपुरन्दरः । न्यायेनापालयल्लोकमाभीरा इव गोकुलम् ।।४४३।। अथ भूपः स संसारमसारं भावयन हृदि । राज्यभाराद्विरक्तोऽभूत् कुपथ्यादिव रोगवान् ॥४४४|| राज्ये न्यस्य प्रसेनजिन्नामानं निजमङ्गजम् । दीक्षां जग्राह जैनानां मुनीनामम्तिके नृपः ॥४४५।। अथ प्रसेनजिद्राजा पितेवावति मदिनीम् । यशःकर्पूरपूरेण सुरभीकृतदिग्मुखः ॥४४६।। अभूत् प्रभावती नाम्ना कनी तस्यावनीपतेः। लावण्यकमलाकेलिगृहं यस्या वपुर्व्यभात् ॥४४७॥ सा चञ्चलाक्षी चिकुरांश्चञ्चरीकरुचीन मृदून् । कुञ्चितान् बिभरांचक्रे चीचीरिव यमस्वसा ॥४४८॥ तस्याश्चकासिरे चारुकुन्तलाः कजलत्विषः । घ्रातुं भृङ्गा इवाभ्येयुमुखाम्भोरुहसौरभम् ॥४४९॥ चित्रकृचिरं चित्रं रोचिष्णु रुचिचान्दनम् । सा दधौ चित्तभूभूपप्रदीपकलिकामिव ॥४५०॥ श्यामले कुटिले तस्या अभातां सुभ्रुवो भ्रवौ । अङ्घराविव लावण्यवल्या दग्दीर्घिकातटे ॥४५१॥ स्फारे कर्णान्तविश्रान्ते लोचने वामलोचना । दधौ दले इव स्मेरे स्मरकेसिरोरुहः ॥४५२॥ कनीकनीनिके कृष्णतमे श्लक्ष्णे उभे शुभे । अभातां लोचनोत्फुल्लपद्मलीनाविवालिनौ ॥४५३॥ तस्याः पाणी शो नासावंशश्च सरलो बभौ । आनुपूर्दुन्नतः कामकल्पद्रोरिव कोरकः ॥४५४॥ मांसलौ स्नेहलौ वृत्तौ तत्कपोलौ विरेजतुः । सहजन्यो रतिप्रीत्योर्दर्पणाविव काञ्चनौ ॥४५५॥ तस्या अभातां ताण्टको कर्णयोः स्कन्धलम्बयोः । दोलाकेलिसमुत्कण्ठौ पुष्पदन्ताविवागतौ ॥४५६॥ तस्या ओष्ठपुटः स्पष्टमशोभिष्टारुणधुतिः । सारैः प्रवालपिण्डानामान्तरैरिव निर्मितः ॥४५७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com