________________
११६
पार्श्वनाथचरित्रेस्निग्धान्यजनरोलम्बबहलानि मृदूनि च । तनौतनूनि रोमाणि रोजिरे त्रिजगद्गुरोः ॥४२५॥ इत्याद्यष्टाग्रसहस्रलक्षणैर्लक्षितः प्रभुः। तारकैरिव तारापः शुशुभे शुभगाग्रणीः ॥४२६॥ नवीनफलिनीनीलकायो विश्वगुरोरमात् । कान्तैर्मरकतज्योतिःपिण्डैरिव विनिर्मितः ॥४२७॥ आभरणानि यान्यने न्यधत्तां पितरौ प्रभोः । प्रत्युत प्रतिभूज्यन्ते तान्येवाऽस्याङ्गगोचिषा ।।४२८|| सुहृद्भिः सममाक्रोडक्रीडां कुर्वन् जगद्गुरुः। वनश्रीवदनाम्भोजभ्रमरत्वमुपेयिवान् ।।४२९।। जलकेलिपरः स्वामी प्राविशज् जान्हवीजले । सद्यः सद्यस्ककालिन्दीकल्लोलागमविभ्रमः ॥४३०॥ स्वर्णदीसलिलोल्लोला निष्पतन्तः प्रभूपरि । दधिरे दधिपिण्डाभदुकूलकमलां विभोः ॥४३१॥ अञ्जनातिरम्भोभिर्गाङ्गेयैः स्नपितः प्रभुः । व्यरुचत् तुहिनज्योतिःकीर्णैर्दिग्ध इव द्विपः ॥४३२।। विश्वभर्तुर्जलक्रीडापवित्रं तत् सरित्पयः । अद्यापि तीर्थमित्येतद् विश्वपावित्र्यहेतवे ॥४३३।। एवं नानाविधां क्रीडां क्रीडन् सबोडमण्डनः। ववृधेऽनुकमाद् मातापित्रोरिव मुदङ्करः ॥४३४॥ कलाकलापपाथोधिपाथःपानघटोद्भवः । सुरासुरनरश्रेणीलोचनाम्भोजभास्करः ॥४३५।। नवहस्तप्रमाणाङ्गश्चङ्गिमागार ईशिता । क्रमेण कलयामास यौवनं कामकाननम् ॥४३६।। (युग्मम्) अथावस्थितमास्थान्यामश्वेसनमहीभुजम् । अन्तःसभमगात् कोऽपि द्वाःस्थेनानुगतः पुमान् ॥४३७।। भूपोऽप्राक्षीत् पुमांसं तं समागमनकारणम् । मूनि बद्धाञ्जलिर्मूर्धाभिषिक्तमभ्यधादसौ ॥४३८॥ अस्ति भूमामिनीभालस्थलैकतिलकं पुरम् । नाम्ना कुशस्थलं स्थालमिव श्रीतन्दुलावलेः ॥४३९।। यत्र जैनालयश्रेणी शोभते हाटकैघंटैः। परंपरेव कोटीरहीरैर्विश्वमराभुजम् ॥४४०॥ शालिभज्यो भान्ति यत्र विहारस्तम्भभित्तिषु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com