Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
चतुर्थः सर्गः ।
वाहनानीव धर्माणां चतुर्णाममलत्विषाम् ॥३०९ ॥ तच्छृङ्गाग्रक्षरत्क्षीरधाराभिरष्टभिस्ततः । स्नपयामास सौधर्माधीश्वरः परमेश्वरम् ॥३१०॥ क्षरन्त्यः क्षीरधारास्ताः प्रभूपरि चकासिरे । सलिलोपरि कालिन्द्या राकेन्दोरिव रोचिषः ॥ ३११ ॥ क्षीरैः क्षरद्भिस्तैर्लितं बभासे भगवद्वपुः । मयूखैरिव पीयूषमयूखस्य शरन्नभः॥ ३९२ ॥ दिग्धः स्निग्धतमैर्दुग्धोपमैः पूरैश्च पाथसाम् | रेजेऽईन् जाह्नवीनीरैरिव स्नातो द्विपोत्तमः ॥ ३१३ ॥ वृषरूपधरोऽर्हन्तं स्नपयंस्त्रिदशेश्वरः । आत्मानं निर्मलीचक्रे चित्रमेतदुदञ्चितम् ॥३१४|| स्नपयित्वेति देवेन्द्रो जिनेन्द्रं भक्तिनिर्भरः । संजहे वृषरूपाणि मायाकार इव द्रुतम् ॥३१५॥ कृत्वाऽङ्गरागनेपथ्यपूजामिन्द्रोऽर्हतः पुरः । अलिखत् तन्दुलै रौप्यै रत्नपट्टेऽष्टमङ्गलीम् ॥३१६॥ एवं कृतोत्सवो देवपुङ्गवो जिनपुङ्गवम् । स्तवैः सदर्थसंदर्भगर्भितैरेवमस्तवीत् ॥३१७॥ जय धर्मधुराधीर ! जन्तुजातपितामह ! | त्रिभिर्मत्यादिभिर्शनैः सहजैस्समलंकृत ! ॥ ३१८॥ दीप्रदीपेनेव वेश्म विधुनेव नभःस्थलम् | त्वया नाथावतीर्णेन शुशुभे भुवनत्रयम् ॥३१९॥ विश्वकपावनीकारे दृष्टे त्वन्मुखभास्करे । दुरन्तैर्दुरितैर्दुरे नष्टं ध्वान्तभरैरिव ॥ ३२० ॥ भरत क्षेत्र भूरेषाऽभिवन्द्या सदामपि । यां करिष्यसि नाथ ! त्वं पवित्रां पादपांशुभिः ॥ ३२९ ॥ धन्यास्ते कृतपुण्यास्ते मानवा मानवाधिप ! | यचक्षुर्गोचरो भावी त्वं नित्यं भानुमानिव ॥३२२॥ मुक्तिसीमन्तिनीकान्त ! कज्जलश्यामलच्छवे ! | त्वामेव शरणीकुर्वे नीरं मरुपुमानिव ॥ ३२३ ॥ विश्वविश्वोपकारैकमल्ल ! मल्लोचनातिथिम् । त्वामेष मम पौलोमीवर्गो नमति साम्प्रतम् ॥३२४|| इति स्तुत्वा शचीजानिर्जिनं स्वैर्निर्जरैर्वृतः । पञ्चरूपं समादायार्हन्तं मात्रन्तिकेऽभ्यगात् ॥ ३२५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१०९.
www.umaragyanbhandar.com

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212