Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text ________________
पञ्चमभागस्य प्रतिपादितविषयाणां सूचीपत्रम
४॥
सं० विषयाः पृष्ठाङ्काः सं० विषयाः पृष्ठाङ्काः षष्ठाध्यायस्य प्रथमः पादः |२१. सम्प्रसारण-विकल्प:
द्विवचनप्रकरणम् | आकारादेश-प्रकरणम् १. प्रथमस्यैकाच:
११. शिति २. द्वितीयस्यैकाच:
२२. आकारादेश-प्रतिषेधः ३. द्विर्वचनप्रतिषेधः
३/३. घनि ४. अभ्यास-संज्ञा
४|४. णिचि ५. अभ्यस्त-संज्ञा
६५. णौ ६. अभ्यासस्य दीर्घत्वम् ८६. ल्यपि-एज्विषये ७. द्विवचनम्
१० ७. आकारादेश-विकल्प: ८. निपातनम्
१३/८. नित्यमाकारादेश: सम्प्रसारण-प्रकरणम्
आगम-विधिः १. ष्यङ: सम्प्रसारणम्
१४|१. अम्-आगम: २. किति सम्प्रसारणम्
१६. २. अमागम-विकल्प: ३. डिति किति च सम्प्रसारणम्
आदेश-प्रकरणम् ४. अभ्यासस्य सम्प्रसारणम् २२/१. निपातनम् ५. चङि सम्प्रसारणम्
२५ | २. शीर्षन्-आदेश: ६. यडि सम्प्रसारणम्
२६ ३. शीर्ष-आदेश: ७. यडि सम्प्रसारण-प्रतिषेधः २६/४. पदादि-आदेश: ८. की-आदेश:
२७/५. स-आदेश: ९. स्फी-आदेश:
२८ ६. न-आदेश: १०. सम्प्रसारणम्
२८ ७. लोपादेश: ११. निपातनम्
३१ तुक्-आगमविधिः १२. पी-आदेश:
३२/१. तुक १३. सम्प्रसारण-विकल्प: ३३. संहिता (सन्धि) प्रकरणम् १४. सम्प्रसारणम्
३६.१. अधिकारः १५. बहुलं सम्प्रसारणम्
३९ / २. तुक-आगमः १६. की-आदेश:
४०/३. यण-आदेश: १७. निपातनम्
| ४. अयादि-आदेश: १८. सम्प्रसारण-प्रतिषेधः ४३ ५. वान्त-आदेश: १९. वकारादेश-विकल्प:
४४६. निपातनम् २०. सम्प्रसारण-प्रतिषेधः ४५ | ७. एकादेश-अधिकारः
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 754