Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar

View full book text
Previous | Next

Page 12
________________ पञ्चमभागस्य प्रतिपादितविषयाणां सूचीपत्रम ४॥ सं० विषयाः पृष्ठाङ्काः सं० विषयाः पृष्ठाङ्काः षष्ठाध्यायस्य प्रथमः पादः |२१. सम्प्रसारण-विकल्प: द्विवचनप्रकरणम् | आकारादेश-प्रकरणम् १. प्रथमस्यैकाच: ११. शिति २. द्वितीयस्यैकाच: २२. आकारादेश-प्रतिषेधः ३. द्विर्वचनप्रतिषेधः ३/३. घनि ४. अभ्यास-संज्ञा ४|४. णिचि ५. अभ्यस्त-संज्ञा ६५. णौ ६. अभ्यासस्य दीर्घत्वम् ८६. ल्यपि-एज्विषये ७. द्विवचनम् १० ७. आकारादेश-विकल्प: ८. निपातनम् १३/८. नित्यमाकारादेश: सम्प्रसारण-प्रकरणम् आगम-विधिः १. ष्यङ: सम्प्रसारणम् १४|१. अम्-आगम: २. किति सम्प्रसारणम् १६. २. अमागम-विकल्प: ३. डिति किति च सम्प्रसारणम् आदेश-प्रकरणम् ४. अभ्यासस्य सम्प्रसारणम् २२/१. निपातनम् ५. चङि सम्प्रसारणम् २५ | २. शीर्षन्-आदेश: ६. यडि सम्प्रसारणम् २६ ३. शीर्ष-आदेश: ७. यडि सम्प्रसारण-प्रतिषेधः २६/४. पदादि-आदेश: ८. की-आदेश: २७/५. स-आदेश: ९. स्फी-आदेश: २८ ६. न-आदेश: १०. सम्प्रसारणम् २८ ७. लोपादेश: ११. निपातनम् ३१ तुक्-आगमविधिः १२. पी-आदेश: ३२/१. तुक १३. सम्प्रसारण-विकल्प: ३३. संहिता (सन्धि) प्रकरणम् १४. सम्प्रसारणम् ३६.१. अधिकारः १५. बहुलं सम्प्रसारणम् ३९ / २. तुक-आगमः १६. की-आदेश: ४०/३. यण-आदेश: १७. निपातनम् | ४. अयादि-आदेश: १८. सम्प्रसारण-प्रतिषेधः ४३ ५. वान्त-आदेश: १९. वकारादेश-विकल्प: ४४६. निपातनम् २०. सम्प्रसारण-प्रतिषेधः ४५ | ७. एकादेश-अधिकारः

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 754