Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam

View full book text
Previous | Next

Page 774
________________ परिशिष्टः [ १ ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] १०/१९० | तदैवैतद्गिरा तदोपेतं पुरद्वारि ६ / ९८५ १५/८४ तद् विष्णो १५ / ७१ ६/१९७ ६/४६९ तदावेदय गोविन्द तदा श्लेषसुखा तदाश्वत्थामामैव तदासन्नदिनाऽऽहूतं तदाहूतोऽपि तदाह्राय तदाऽन्येद्युर्बलाद्वाहौ तदाऽयं तदाऽऽत्मीयबलैः तदाऽऽसीदुद्य तदितोऽपेहि तदित्यजय्यदो तदित्यालोचय तदिमं शकुनेर्मन्त्रं दिमं शुद्ध तदीयगदयोर्नादैतदीयदयितैरेव तदीयध्वनिमाकर्ण्य तदीयसदने तदीयसमरार तदीयां श्रियमादाय तदुक्तिश्रवणाद्य तदुत्तिष्ठ द्रुतं तदुद्य ६ / १८० तदिदानीं ७ / ५१६ | तदिदान तदिदानीमुपा - १/२३८ तदुद्वीक्ष्य क्षणान्तदुपक्रम्यते तदुपश्रुत्य तदुपश्रुत्य नः तदुपादाय दीर्घा १३/१४८ | तदेकः कीचका ५/४५८ १३ / ४९८ ६ / ७८१ ११ / ३१३ तदुर्मिसौहृदायाताः तदूष्मकलितोष्मा - तदीयमदसंसक्तै६ / ३०९ तदीयवधनिर्भिन्न- १३/६७२ तदेतत्तव कौन्तेय तदेतत्तात ! निःशेषं ७/३१० तदेतत्सर्व १० / ११४ | तदेतस्मिन्१३ / १०१ | तदेतस्य पुरो तदेतस्यां १२ / ३७५ ६ / १५९ २ / २०६ | तदेतामेव १/९५ | तदेतावान् तदेते यत्र तदेतेषां वधे १३ / ९१४ | १०/१७२ | ५/१९ [ ७५९ ६ / ६१८ ६/८१९ १७ / १२४ १२ / १०४ ७/५२२ १० / १२९ ११ / ३७७ ९/९९ ७/६९३ ९/२८१ १३/३३ १४/१४ १८ / २२९ १३ / ९५६ ६ / ८७५ १४/५१ ७ / ५४३ ६ / ६९७ १० / ३१० ७ / ४४८ ६/८६७ तद्वन्दिनो १२ / ३७६ तदेवं कूबरस्येव तदेवं पाण्डवेयेषु तदेवं वाचय २/११८ ५/५५ ३/२३६ १०/२३२ | तद्बलाक्रान्तभूभारो - १२ / ३१५ तद्बलादनुमन्यतदेषां सांयुगीनानां ११ / ३१७ तद्ब्रह्मव्रतमद्भुतं तदेषोऽहमिदानीं तद्भवत्येव नः १ / १४३ तद्भवानपि १३/८७६ | तद्भवान्सुभटोत्तंस ११/३३९ १३ / १४१ तद्भाग्यमपि १३/३१३ तद्भोजदुहितुर्दुःखं १८/१९ तदेहि सह पुत्रेण तदैकाक्षौहिणीतदैदंकालिकं ५/२१० ३/१०६ तद्याम्येतां १७/३११ | तद्यावद्देव २/१९८ तद्याहि ब्रूहि १३ / ४२३ तदेकवसनत्वं वा तदेकात्मनि ८ / ११६ | तदेनं स्वे ९ / ३७१ तदेनमेन १७ / ९५ ३ / ४३२ ६ / २६ १ / ४५ १८/४१ ६ / २९९ ५/२९२ ८/५ ७ /६४६ | ६ / ७१४ ५ / ३६५ १२ / २२४ १२ / २८१ तदेनं तदेनं कथमप्यस्मान् तदैव कौरवीया तदैव दिवि तदैव देवापसद तदैव दैवयोगेन तदैव द्रुतमा तदैव नृपतिः तदैव मुरजिद्वाचा तदैव सूत्रयामास तदैवाथ जनो तदैवाविरभूत्त तद्गच्छ तद्गच्छ तद्गच्छ गच्छ ८१ तद्गच्छ त्वं १३ / ९२७ तद्गच्छत्वर्जुनो ६/६४८ १०/१७३ १३ / १०२० १६ / २२० १५/६८ ७/४५९ ३/६८ १३/५०५ १३ / २८४ २ / २८० ६ / २९७ तद्गत्वा तद्गत्वा निखिला तद्गृहाण करे तद्दर्शनादरीणां तद्दृष्टे विट तद्दृष्ट्वा तुष्टतद्देव ! वसुदेव तद्देवि ! त्वत्प्र तद्दोर्वीर्यानले तद्यौष्माकागम तद्वत्साः ! तद्वधव्यग्रमातद्वधोच्छलित तद्वनेऽभूद्यथा तद्वपुर्बद्धरोमाञ्चं १५/१२९ १८ / २१६ १६ / ३०२ ६ / ३८२ १२ / ३४८ ५/२४७ १८ / १५९ ११ / ३६९ १४ / १२० १४/१७३ १८/२१ १०/१५१

Loading...

Page Navigation
1 ... 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862