Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam

View full book text
Previous | Next

Page 839
________________ ८२४] अमेयः सारमेयस्य गर्वोऽस्थिशकलादपि ॥ प्रणिपातावसानो हि कोपो विपुलचेतसाम् ॥ उदात्तचेतसां क्वापि न ह्यौचित्यव्यतिक्रमः ॥ एकस्याप्यपराधे हि ज्ञातिरुच्छिद्यते ध्रुवम् ॥ कृपा हि सर्वजीवेषु परं धर्मस्य जीवितम् ॥ सर्वद्वारमुदारा हि यतन्ते सुकृतार्जने ॥ महान्तो हि परार्थाय स्वार्थेषु शिथिलादराः ॥ विशेषज्ञः कृतज्ञश्च गुरौ देवे च भक्तिमान् । अप्रतार्यश्च धूर्तानां भुवं भुङ्क्तेऽब्धिमेखलाम् ॥ सेवागुरौ तदादिष्टे ग्रहः पुरुषसङ्ग्रहः । शौर्यं धर्मश्च पञ्चामी राज्यलक्ष्मीलताम्बुदाः ॥ आपन्नस्यार्तिहरणं शरणागतरक्षणम् । त्यागः प्रजानुरागश्च श्रीतरीनां गरा अमी ॥ दानेन क्षमया शक्त्या गणं राजाऽनुपालयेत् । गणकोपः क्षयो राज्ञां विजयो गणसङ्ग्रहः ॥ आशां न विफलां कुर्यान्नृपः कल्पद्रुमोऽर्थिनाम् । आशापाशसमं नास्ति हृदयाऽऽकर्षणं नृणाम् ॥ भोगान्न च न च त्यागान्न चाधेर्न च रोगतः । प्रजासंतापशापात्तु क्षीयन्ते क्षितिपश्रियः ॥ क्ष्माभुजां क्षिप्यते लक्ष्मीर्धूर्तेर्मधुरवादिभिः । अतिप्रवर्धितैर्भृत्यैर्वल्लभैश्च निरङ्कुशैः ॥ समग्रविषयग्रामसर्वस्वस्वादलालसैः । इन्द्रियैरिव कायस्थैः कायस्थैः क्षपिता नृपाः ॥ चण्डदण्डमगोप्तारं क्षितिपं नेच्छति क्षितिः । निष्कलं कलहक्रूरं लुब्धं पतिमिवाङ्गनाः ॥ दानं शीलं तपो भावश्चेति धर्मश्चतुर्विधः । चतुर्णामपि वर्णानां जायते यः शिवङ्करः ॥ स्वर्गापवर्गयोर्बीजं तत्र दानं भवेत्त्रिधा । गृहस्थैरपि मार्गस्थैर्भवाब्धिर्येन तीर्यते ॥ [ पाण्डवचरित्रमहाकाव्यम् ॥ १४/२१४ १४ / २३८ १४/२५४ १४/३२६ १४/३२७ १४ / ३२९ १५/२१ १५/३४ १५/३५ १५/३६ १५/३७ १५/३९ १५/४० १५/४१ १५/४२ १५/४३ १५/४८ १५/४९

Loading...

Page Navigation
1 ... 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862