Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam

View full book text
Previous | Next

Page 843
________________ ८२८ ] अहो किमप्यपारेयं संसाराख्या महाटवी । अनन्तेनापि कालेन लङ्घन्ते यां न जन्तवः ॥ वडवाहव्यवाहस्य कः संरम्भो हि पल्वले ? ॥ सुखदुःखैकविश्रामः पितरौ हि तनूरुहाम् ॥ प्राणत्राणाय जीवा हि नास्ति तद्यन्न कुर्वते ॥ भगवांश्च विवस्वांश्च परोपकृतिकर्मठ ॥ वक्राङ्घ्रिनासिकाहस्ताः स्थूलोष्ठोदरनासिकाः । हीनाङ्गाविषमाङ्गाश्च शान्तिं यान्ति न जातुचित् ॥ अवश्यं भाविनो भावाः किंतु स्युर्महतामपि ॥ यद्वद्धं मनसाऽस्माभिर्वचसा यच्च भाषितम् । कृतं यच्चापि कायेन तन्नो मिथ्यास्तु दुष्कृतम् ॥ क्षमयामोऽखिलान् जीवान्सर्वे क्षाम्यन्तु तेऽपि नः । मैत्री सर्वेषु भूतेषु वैरमस्ति न केनचित् ॥ अपकारेऽपि सौजन्यं सुजनो नैवमुञ्चति । जहाति दह्यमानोऽपि घनसारो न सौरभम् ॥ एकैव सन्मणीनां हि लोकालङ्करणं गतिः । ध्वान्तध्वंसादृते कृत्यं प्रदीपानां च नापरम् ॥ न किञ्चिदतिदुर्लभं सत्त्वनिर्णिक्तचेतसाम् ॥ किं पुनर्भाग्यशून्यानां फलन्ति न मनोरथाः । न जातु स्याद्दरिद्रस्य कल्पद्रुमसमागमः ॥ दुःसाधेऽपि न साध्येऽर्थे मन्दायन्ते महाशयाः ॥ [ पाण्डवचरित्रमहाकाव्यम् ॥ १७/५४ १७ / १२३ १७ / १९४ १७/१४३ १७/२२९ १७/२७६ १७/३०४ १७/३०६ १७/३०७ १७/३२२ १८ / ९९ १८ / १४४ १८/२६२ १८ / २६७

Loading...

Page Navigation
1 ... 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862