Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam
View full book text
________________
परिशिष्टः [ २ ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्... ॥]
बाह्याभ्यन्तरमुपधिं धर्मस्यानुपकारकम् । सावद्ययोगविरतस्त्रिविधं व्युत्सृजाम्यहम् ॥
चतुःप्रकारमाहारं प्रत्याख्यामि समाधिना । चरमोच्छ्वासवेलायां तनूमेतां त्यजाम्यहम् [ मि च ] ॥ गुरूणां नैव कोपाय डिम्भानां दुर्नयोऽपि हि ॥ किं मेरोश्चला चलति वात्यया ? || धीरा विकारहेतौ हि व्याप्रियन्ते विशेषतः ॥ वशिनामिन्द्रियार्था हि प्रभवन्ति न किञ्चन ॥ कालवशान्मित्रेऽप्यमित्रत्वमुञ्चति ॥ दक्षाणामपि दुर्लक्षास्तादृशानां प्रवृत्तयः ॥ अनतिक्रमणीया तु मातुराज्ञा मनस्विनाम् ॥ पितरौ दुष्प्रतीकाराविति सर्वविदो विदुः । आनन्दैकमयीं ग्रीष्मे चन्द्रिकां को न सेवते ॥ आरोहति कटुस्तुम्बी किमु कल्पमहीरुहम् ? ॥ जहाति जातु नाङ्कस्थं शशमप्याहतं शशी ॥ आयुर्वायुचलाम्भोजपत्रमित्राम्बुसोदरम् । शैलशैवलिनीवेगगर्वसर्वंकषाः श्रियः ॥ यौवनं सर्वसत्त्वानां धृतसंध्याभ्रविभ्रमम् । वितीर्णदुस्तरक्लेशोपगमाः प्रियसङ्गमाः ॥ संसारस्तदसौ सारवस्तुशून्यो न संशयः । सारं तु ज्ञानसम्यक्त्वचारित्राण्येव केवलम् ॥ जीवाजीवादितत्त्वानां सम्यग्ज्ञानाद्विचक्षणः । हित्वा हेयमुपादेयमुपादाय विमुच्यते ॥ सुलभाः प्राणिनां प्रायस्त्रिदशाधिपसम्पदः । सेवधिः सिद्धिसौख्यानां सम्यक्त्वं त्वतिदुर्लभम् ॥ भूयिष्ठे कर्मणि क्षीणे कैश्चिच्चारित्रमाप्यते । सुखैकहेतोर्यस्याग्रे चिन्तारलं न किञ्चन ॥ भवदावानलज्वालानिर्वापणनवाम्बुदः । विवेकिनो मनः केकिमुदे स्यात्सर्वसंयमः ॥ महात्मस्वनुरागोऽपि भवत्येव शुभायतिः ॥
[ ८२७
१५/११२
१५/११३
१५/११९
१६/५६
१६/८०
१६/९६
१६/१०१
१६ / ११४
१६/१४३
१६ / २४१
१६ / २६१
१६/२७४
१६/२७५
१६/३२९
१६ / ३३०
१६/३३२
१६/३३३
१६/३३४
१६/३३५
१६/३३६
१६/३४५

Page Navigation
1 ... 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862