Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam

View full book text
Previous | Next

Page 841
________________ ८२६] [पाण्डवचरित्रमहाकाव्यम् ॥ लक्ष्मी रूपं प्रियैर्योगो जीवितं यौवनं बलम् । वातोद्भूताब्धिकल्लोलचञ्चलं सकलं खलु ॥ १५/९७ रोगमृत्युजराजन्मदुःस्थानामिह देहिनाम् । धर्ममेकं विना जैनं न कोऽपि शरणं भवेत् ॥ १५/९८ जन्तवः स्वजना: सर्वे जाताः परजनाश्च ये । विवेकी तेषु कुर्वीत को ममत्वं मनागपि ? ॥ १५/९९ एकस्यैव भवे जन्म स्यादेकस्यैव पञ्चता । एकस्यैवाङ्गभाजः स्युर्दुःखानि च सुखानि च ॥ १५/१०० वपुरन्यदिदं जीवादन्यद्धान्यधनादिकम् । जीवोऽन्यः पुनरेतेभ्यः कथं मुह्यन्ति बालिशाः ॥ १५/१०१ वसाशोणितविण्मूत्रयकृन्मांसास्थिसम्भृते ।। अशुचिप्रचिते देहे को हि मुह्यति कोविदः ? ॥ १५/१०२ अवक्रयकुटीतुल्यं यत्नाल्लालितपालितम् । अचिरादपि मोक्तव्यं विनश्वरमिदं वपुः ॥ १५/१०३ धीरस्य कातरस्यापि मृत्युरेत्येव देहिनः । तन्नियेत तथा धीमान्न म्रियेत यथा पुनः ॥ १५/१०४ अर्हन्तो निखिलाः सिद्धाः साधवः स्वगुणोन्नताः । अर्हद्धर्मश्च शरणं भवन्त्वशरणस्य मे ॥ १५/१०५ साधवो बान्धवाः सर्वे धर्मः स्वामी गुरुः पिता । नात्मीयं मे परं किञ्चित्कर्मबन्धनिबन्धनम् ॥ १५/१०६ सद्भ्योऽथ भूतभाविभ्यस्तरण्डेभ्यो भवार्णवे । शाश्वतेभ्यश्च मे शश्वदर्हद्भ्योऽस्तु नमो नमः ॥ १५/१०७ कर्मकक्षेक्षणाद्येषां ध्यानेन दहनायितम् । तेभ्यो भवतु सिद्धेभ्यस्त्रिविधेन नमो नमः ॥ १५/१०८ पञ्चधाऽऽचारधारेभ्यो भानुभ्यः शासनेऽर्हताम् । कृतभव्याब्जबोधेभ्य आचार्येभ्यो नमोनमः ॥ १५/१०९ एत्यान्तेवासिनो नित्यं येभ्यः सूत्रमधीयते । उपाध्यायपदस्थेभ्यस्तेभ्यो मेऽस्तु नमोनमः ॥ १५/११० असहायसहायेभ्यः साधुभ्योऽस्तु नमोनमः । चारित्रयानपात्रे ये दधते कर्णधारताम् ॥ १५/१११

Loading...

Page Navigation
1 ... 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862