Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam

View full book text
Previous | Next

Page 840
________________ [८२५ १५/५० १५/५१ १५/५२ १५/५३ १५/५४ १५/५५ १५/५६ परिशिष्टः [ २ ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्.... ॥] प्राणिनां प्रीणनं मृत्योर्भीतानामभयेन यत् । कर्मनिर्मूलनं सर्वज्येष्ठं दानं तदादिमम् ॥ जन्तुं धिनोति नोदात्तैर्दत्ता रत्नावलिस्तथा । सर्वतोऽप्यभयं तुभ्यमिति वर्णावलिर्यथा ॥ आगमादिसमीचीनग्रन्थतत्त्वार्थसिद्धिषु । कुर्वतां साधुसाहाय्यं ज्ञानदानमुदाहृतम् ॥ धन्यैर्ज्ञानप्रदीपेन निस्तुषज्योतिषाधिकम् । अन्तरङ्गं तमस्काण्डमशेषमपि खण्ड्यते ॥ वस्तुना येन दत्तेन साधोः सिध्यति संयमः । सृतीयं तदुपष्टम्भदानमाम्नातमर्हता ॥ प्रीत्युदञ्चितरोमाञ्चः कर्मक्षयकृते क्षमी । वस्तुकल्पं सुपात्राय ददीत विगतस्पृहः ॥ काले दानं सुपात्रेभ्यः सद्गुरूणां समागमः । भवाब्धौ बोधिलाभश्च भाग्यलभ्यमिदं त्रयम् ॥ चित्तं वित्तं च पात्रं च त्रयमेकत्र सङ्गतम् । दुर्लभं लभ्यते येन जन्म तस्य फलेग्रहि ॥ लक्ष्मीः सौभाग्यमारोग्यमाज्ञैश्वर्यं गुणोन्नतिः । आदेयता च कौन्तेय ! दानकल्पद्रुपल्लवाः ॥ देशतः सर्वतो वाऽपि विरतिः शीलमुच्यते । यतः संसारपारीणाः स्त्रियोऽप्यासन्ननेकशः ॥ दानमातन्यते पापपीवरैरपि पामरैः । न तु पालयितुं शीलं शक्यते येन केनचित् ॥ बाह्यमुक्तं तपः षोढा षोढा चाभ्यन्तरं बुधैः । कर्ममर्मच्छिदा कर्मच्छेकमेकं यदुच्यते ॥ . सर्वदैवातिदुर्लम्भो भावः सिद्धरसोपमः । दानादयोऽपि जायन्ते येन कल्याणमूर्तयः ॥ देवत्वे ये मया देवा नारकत्वे च नारकाः । तिर्यक्त्वेऽपि च तिर्यञ्चो मानुषत्वे च मानुषाः ॥ स्थापयाञ्चक्रिरे दुःखे सर्वे क्षाम्यन्तु ते मयि । उपेतः समतां सर्वं तेषामहमपि क्षमे ॥ १५/५७ १५/५८ १५/५९ १५/६० १५/६१ १५/७२ १५/९५ १५/९६

Loading...

Page Navigation
1 ... 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862