Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam
View full book text
________________
[८२३
१३/५२९ १३/६२४
१३/६२५ १३/६८२ १३/६९२
१३/६९३
१३/६९४ १३/६९६
परिशिष्टः [२] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्.... ॥]
शैला अपि न सोढार: कल्पान्तजलदाशनिम् ॥ आतुरे हि सुद्धाचामौचिती न विचार्यते ॥ धीराः कार्ये हि मित्राणामकृत्यमपि कुर्वते । मित्रकार्यं विचारश्च नैकत्र खलु खेलतः ॥
ओजस्वी खलु वीराणां कवीनां च पदक्रमः ॥ ऋते मिहिरमन्योऽस्ति यदि वा न दिवाकरः ॥ किन्तु नात्मगुणः सद्भिरात्मनैव प्रकाश्यते । क्रियैव खलु कर्तव्या गुणवैतालिकी जनैः ॥ विषप्रमोष एवोच्चैर्वक्ति गारुत्मतं मणिम् ॥ निगदत्युदयं ध्वान्तध्वंस एव विवस्वतः ॥ शौण्डीराणां हि शौण्डीर्यं दोष्णोर्वसति नो गिरि ॥ यदि वात्मविपद्युच्चैर्द्धर्मतत्त्वविदः खलाः । परापदि तु धर्मस्य विसृजन्ति जलाञ्जलिम् ॥ जीयते केसरी केन कन्दरान्तरसञ्चरः ? ॥ विरोधी बलवान्रन्ध्रे हन्तव्यो हि जयैषिभिः ॥ जिघांसन्तं जिधांसीयादिति धर्मो हि दोष्मताम् ॥ पुरुषेषु न रेखाऽपि साधुभिस्तस्य दीयते । यः स्निग्धमदवीयस्यां मित्रमापदि मुञ्चति ॥ तमःकवलिते ह्यर्के किं मही न तमोमयी ? ॥ यच्चापकर्षणे वामं सहायीकुरुते करम् । तेनापि त्रपते कामं शूराणां दक्षिणः करः ॥ आशा हि दूरं दूर्वेव विलूनाऽपि प्ररोहति ॥ प्रत्यर्थिन्युत्थिते किं तु गुणश्चापाय चापलम् ॥ तापो ह्यपरनैदाघः सोढुं कैर्नाम शक्यते ? ॥ न धीर्दैवाबलीयसी ॥ सुता अपि सतां द्वेष्याः शत्रुवत्कलितानयाः । न्यायिनस्तु परेऽप्युच्चैर्वल्लभा एव पुत्रवत् ॥ पीडयेत्पुत्रशोकोऽपि कं हि नाम विवेकिनम् ? ॥ बलिना स्पर्धमानस्य न्यक्कारो हि पदे पदे ॥ जीवन्नरो भद्राणि पश्यति ॥
१३/७५७ १३/७६० १३/७६१ १३/७८४
१३/७८८ १३/८०५
१३/८१४ १३/८१९ १३/८३४ १३/८५७ १३/९३२
१३/१०४५ १३/१०४९ १४/१२८ १४/२१२

Page Navigation
1 ... 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862