Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam
View full book text
________________
[८२१ ११/३५० ११/३५१ ११/३५४ ११/३६४ ११/३६५ ११/३६६
११/३६८ १२/१७ १२/१९ १२/६२
१२/६६
परिशिष्टः [ २ ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्.... ॥]
वातेनानुगृहीतो हि पुष्पामोदोऽश्नुते दिशः ॥ वह्नः कियानवष्टम्भो विमुक्तस्य नभस्वता ? ॥ महात्मानो हि सर्वेषां हृदयाकूतकोविदाः ॥ कार्यं बन्धुष्वपि प्रेम न सर्वस्वविलोपिषु ॥ निर्नाशयति तिग्मांशुर्यद् व्योमव्यापिनो ग्रहान् ॥ विलूनकेसरो जीवन्केसरी किमु केसरी ? ॥ स ग्रावापि वरं योऽर्कपादाक्रान्तो ज्वलत्यलम् । न पुनः स पुमान्वैरिपरिभूतोऽपि यः क्षमी ॥ स्वयं संरभते हन्तुं हरिः किं हरिणव्रजान् ॥ उन्मीलिते वसन्ते हि कीदृशाः शिशिरानिलाः ॥ बद्धक्रोधे निदाघे हि कियत्खेलन्ति पल्वलाः ? ॥ भास्वानपि समाक्रान्तो हेमन्तेन बलीयसा । निजं तेजः परित्यज्य गमयेत्कि न वासरान् ॥ एकं क्रमेलकं त्यक्त्वा पामरं पामरैरपि । औष्ट्रकस्य समग्रस्य किं न शान्तिर्वितन्यते ॥ अरुणेन तमोध्वंसः श्रेयसे किं न भास्वतः ॥ पक्षौ पर्यन्तकाले वा कलयन्ति पिपीलिकाः ॥ तमिस्रबलमाश्रित्य कियन्माद्यन्ति कौशिकाः ? ॥ वनवह्निर्वनोत्सङ्गे दहन्नखिलभूरुहः । किंनु कण्टकिनां दाहकृते संरभतेऽधिकम् ॥ दुस्तरः सर्वदाऽम्भोधिः किमुत ग्रीष्मसङ्गमी ? ॥ कः कक्षतुङ्गकूटोऽपि पुरो देवहविर्भुजः ? ॥ उन्मूलयति वातूलस्तूलराशीन्महीयसः ॥ न छिनत्ति कुठारः किं भूरुहोऽभ्रंलिहानपि ? ॥ किं सोऽपि पुरुषो ? यस्य न गीनिर्वाहशालिनी । किं नाम स मणिर्यस्य नैव शाश्वतिकी प्रभा ॥ कर्हिचिन्मुह्यति प्रायो विदुषामपि शेमुषी ॥ कुर्वीत कोविदः को वा नेदीयांसं मदोद्धतम् । कलङ्कयति निःशङ्कं मदो हि न महीयसः ॥ अमेयमहिमानो हि नि:स्पृहा एव सर्वतः ॥
१२/६७ १२/७४ १२/८१ १२/८२
१२/८५ १२/८७ १२/९५ १२/९६ १२/९७
१२/१८४ १२/१९० १२/२१३ १२/२१४ १२/२३७

Page Navigation
1 ... 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862