Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam
View full book text
________________
८२०]
[पाण्डवचरित्रमहाकाव्यम् ॥ कषायविषकुल्याभिः सिक्तान् संसारकानने । प्राणापहान्हहा जीवाः सेवन्ते विषयद्रुमान् ॥
११/२४१ भृशं वर्द्धयतेऽम्भोधेस्तरङ्गोऽपि तरङ्गिणीम् ॥
११/२५३ आप्तवाचोऽपि हि प्रायो दध्माते जडात्मनि । हन्त मज्जन्ति निर्नाम पर्वता इव सागरे ॥
११/२६८ उपकारिणमप्युच्चैरपकुर्वन्ति दुर्धियः । दन्दहीति न होतारं किं हुतोऽपि हुताशनः ॥
११/२९४ मन्दोऽपि न मृगारातिः शृगालैः परिभूयते । ग्रस्यते न ग्रहोड्योतैः क्षीणस्यापि विधोर्महः ॥
११/२९६ महात्मानो न कुप्यन्ति खेदिता अपि दुर्मदैः । तुषारतरधारो हि तडित्तप्तोऽपि तोयदः ॥
११/३०३ न ताम्यन्ति महीयांसो दुर्वचोभिर्लघीयसाम् । वहते न हरिः खेदं फेरण्डरवताण्डवैः ॥
११/३०४ सन्तो विकृतिमेष्यन्ति चेत्परैः परितापिताः । काञ्चनं दहनक्लिष्टं तद्गमिष्यति रीतिताम् ॥
११/३०५ आपद्यपि भवेयुः किं हिमांशोरग्निवृष्टयः ? ॥
११/३०६ भास्कराय कियत्कालं तिष्ठन्ते तिमिरोर्मयः ? ॥
११/३०८ महतां हि यश: प्रियम् ॥
११/३१२ सुकृतात्मनि वृद्धानां प्रणयो हि फलेग्रहिः ॥
११/३१४ सद्भिः प्रतिपन्नं हि नान्यथा ॥
११/३१७ गिरयो गुरवाः कामं मेरोस्तु गरिमाऽपरः ॥
११/३२६ वयस्यीयति विश्रम्भघातिनं को हि पन्नगम् ? ॥
११/३२८ निमज्जयति नीरधिः ? ॥
११/३२९ राहुग्रस्तं विवस्वन्तं मुञ्चन्ति हि मरीचयः ॥
११/३३० पतत्येव तरुः कूलंकषाकूले निपातिनि ॥
११/३३१ भास्वतः पुरतः कामं दीप्यते दर्पणद्युतिः ॥
११/३३४ प्राच्येन मरुता मैत्री श्लाघनीया घनस्य यत् ॥
११/३३५ नहि निर्याति वैडूर्यं बालवायभुवं विना ॥
११/३३८ आलिङ्गति कदाचित् किं हेमन्तं मलयानिलः ? । भजते विभवः किं वा दारिद्येण समागमम् ? ॥
११/३४३

Page Navigation
1 ... 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862