Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam

View full book text
Previous | Next

Page 837
________________ ८२२] [ पाण्डवचरित्रमहाकाव्यम् ॥ १२/२७९ १२ / २८१ १२/२८४ भानुं जानाति न ध्वान्तश्चक्रवालगिरेः परः ॥ किं न तिग्मांशुवर्गीणा ग्रावाणोऽप्यग्निवर्षिणः ? ॥ स्थवीयानपि दम्भोलेर्भूधरः किल कीदृशः ॥ वह्निरिन्धनकूटेषु तपनस्तिमिरोर्मिषु । वीरश्च वैरवारेषु स्वाधिकेष्वपि शक्तिमान् ॥ पृष्ठस्थे किमु घर्मांशौ न घ्नन्ति घृणयस्तमः ॥ मेरुमुज्झति किं शैलान्मज्जयन्प्रलयार्णवः ॥ वीरा हि प्रियसङ्ग्रामा न नाम चिरकारिणः ॥ प्रियाणां च रिपूणां च सविधे हि समागमे । सारङ्गाक्ष्यश्च शूराश्च बिभ्रते परमां मुदम् ॥ नियोज्येषु प्रभोः प्रीतिर्न भवत्यफलेग्रहिः ॥ राजता राजते चन्द्राद्विपरीतैव भूभृताम् । प्रणयादाश्रितं यत्ते मित्रमेवोपकुर्वते ॥ कृतसाहायकश्चन्द्रवसन्तमलयानिलैः । मुनीनामपि चेतांसि किं न मथ्नाति मन्मथः ? ॥ धराऽभ्युद्धारधौरेयः को नामान्यः फणीश्वरात् ? ॥ क्षत्रियाश्च रिपुक्षेपं न क्षमन्ते कदाचन ॥ तमोगृह्यान्निगृह्णाति ग्रहान् किं न ग्रहाग्रणीः ॥ उदात्तप्रकृतीनां तु शोकः स्तोकतरस्थितिः ॥ परार्थ एव हि स्वार्थः प्रथते पृथुचेतसाम् ॥ अनुत्तरेषु सम्भूतिर्न सम्यग्दर्शनं विना ॥ सुरसिन्धुसरोजानां व्यभिचारि न सौरभम् ॥ विनयो विनयार्हेषु कीर्तिमावहते पराम् । रामे नम्रस्य सौमित्रे: पश्याद्यापि कियद्यश: ? ॥ विग्रहं हि निषिध्यन्ति बुधाः सार्धं बलाधिकैः ॥ नीतिमान्नतिमानेव सञ्जायेत बलीयसि । धावमाने धुनीपूरे नमन्नन्दति वेतसः ॥ उद्वेलो हि महाम्भोधिः सर्वान् प्लावयते गिरीन् ॥ शोच्याः किं नाम वीराणां रणार्जितसुरश्रियः ॥ विपर्येति प्रतिज्ञा तु कर्हिचिन्न महात्मनाम् ॥ १२/२८५ १२/२९३ १२/२९५ १२/३२३ १२ / ३२५ १२/३२६ १२ / ३४० १२/३५३ १२/३६७ १३/२७ १३/२८ १३/१०२ १३/२०८ १३/२५५ १३/२५६ १३/२५८ १३/२६२ १३/२६४ १३/३६० १३/३८६ १३ / ४२६

Loading...

Page Navigation
1 ... 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862