Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam

View full book text
Previous | Next

Page 834
________________ परिशिष्टः [ २ ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्... ॥] हारहूरापि किम्पाकसम्पर्कान्न हिनस्ति किम् ? ॥ करारोपितदीपस्य न प्रभा हि दवीयसी ॥ अन्तिके यस्य जागर्ति धर्मोऽयं नित्ययामिकः । प्रभवेयुः कुतः क्रूरास्तस्य व्यसनदस्यवः ॥ यस्य धर्मोऽस्ति सत्कर्मसंधिकृत्पारिपारिवकः । स निर्वहणमभ्येति विरोधिवधनाटके || स च धर्मो न लुब्धानां सेर्ष्याणामिव सौहृदम् । महान्सहानवस्थानविरोधो धर्मलोभयोः ॥ नैव लोभपरीरम्भशालिनो धर्मसङ्गमः । कुतस्त्यः शौचसम्पर्कः सरभासुतसङ्गिनः ॥ न्यायशैलपविर्लोभो लोभो धर्मार्कदुर्दिनम् । श्रीवल्लिपरशुर्लोभ लोभः कीर्त्यब्जिनीविधुः ॥ लोभेन भ्रश्यति न्यायादन्यायी धर्ममुज्झति । मुक्तधर्मा गतश्रीः स्यादश्रीकस्य न कीर्तयः ॥ मुञ्चेन्महान्वृथा लोभमलुब्धो नयमन्दिरम् । धर्ममन्विष्यति न्यायी धार्मिकं वृणुते जयः ॥ मुखद्वेष्याऽपि किं नैव गुडूची सन्निपातभित् ? ॥ मृत्युमूलं ह्यनुच्छिन्दन् कालकूटस्य पाटवम् । कलङ्कङ्किलः शङ्के सुधाधामाऽध्यजायत ॥ अङ्गीकृतः प्रदीपौघैर्दर्शोऽपि हि महोत्सवः ॥ मनःक्षेत्रे गुरोर्वाक्यजलैरप्लावितात्मनि । पुण्यबीजानि किं नाम देहिनां दधतेऽङ्कुरम् ? ॥ कषायदृग् विषाहीन्द्रविषविक्लविते हृदि । गुरुवागमृतस्यापि नालङ्कर्मीणता क्वचित् ॥ कषायघनवर्षेण विवेककमलोत्करे । नाशितेऽस्यां मनोवाप्यां धर्महंसः कियद्वसेत् ? ॥ कषायमदिरास्वादविपर्यासितचेतसः । हहा ! देहभृतो हन्तुमीहन्ते बान्धवानपि ॥ त एवास्माद्विमुच्यन्ते कषायदवपावकात् । ये श्रयन्ति नराः पुण्यपीयूषसरसोऽन्तरम् ॥ [ ८१९ ११/१७७ ११ / १७८ ११ / १८३ ११ / १८४ ११ / १८५ ११/१८६ ११ / १८७ ११ / १८८ ११ / १८९ ११/१९३ ११ / १९५ ११ / २१८ ११/२३४ ११ / २३५ ११/२३६ ११/२३७ ११ / २४०

Loading...

Page Navigation
1 ... 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862