Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam

View full book text
Previous | Next

Page 832
________________ परिशिष्टः [ २ ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्.... ॥ ] आयान्ति विपदः कर्मदूताहूता हि देहिनाम् ॥ जन्तवो हि विडम्ब्यन्ते कर्मभिर्भिन्नमर्मभिः ॥ कलङ्क हि महान्पुंसां दाराणामप्यरक्षणम् ॥ दुष्प्रयुक्तः प्रयोक्तारमभिचारो हि लुम्पति ॥ निकाचितेष्वपि तपः प्रभवत्येव कर्मसु ॥ सतां च तोयदानां च सार्वजन्या हि सम्पदः ॥ यस्य कोपो महाबाधः प्रसादश्च महाफलः । न तस्य मनसाऽपीच्छेद्विप्रियं प्राज्ञसम्मतः ॥ सुलभा खलु राज्यश्रीर्दुर्लभं मित्रमद्भुतम् ॥ कुर्वीत को हि गन्धेभे कक्षभाराधिरोपणम् ॥ आर्द्रता हि वदत्यम्भस्कुम्भस्य परिपूर्णताम् ॥ अनुभावः सतीनां हि सर्वदोषद्विषंतपः ॥ सिंहीकरावमर्शेन गोमायुः किमु जीवति ? ॥ पक्षिणोऽपि प्रियां वीक्ष्य संपन्नान्यपराभवाम् । न ह्यलंभूष्णवः सोढुं किं पुनर्मानशालिनः ? ॥ बुद्ध्यैव हि निहन्यन्ते दुर्जयाः परिपन्थिनः ॥ राजयक्ष्मा हि न श्वासकासश्लेष्मादिभिर्विना ॥ प्राणानपि तृणीयन्ति यशो हि किल तत्प्रियम् ॥ उद्धर्तव्यः सतामापन्निमग्नोऽनुपकार्यपि । किं पुनः कृतसर्वस्वोपकारोऽयं महामनाः ? ॥ विश्वदाहक्षमोऽप्यग्निर्न ज्वलत्यनिलाते ॥ भीतिर्नहि भुजङ्गेन्द्रादभ्यर्णस्थे गरुत्मति । न तमस्काण्डभीः क्वापि भास्करे करवर्तिनि ॥ करैर्हि परिमीयेत किं नाम गगनाङ्गणम् ? ॥ दावानलोऽपि को नाम वर्षति प्रावृडम्बुदे ? ॥ लज्जयाऽऽरम्भनिर्वाहो मृत्युर्युद्धेषु लज्जया । लज्जयैव नये वृत्तिर्लज्जा सर्वस्य कारणम् ॥ प्रविश्य जलधिं रात्रिं देवोऽप्यत्येति भानुमान् ॥ नारुणोऽर्के हि पृष्ठस्थे तमोभिरभिभूयते ॥ स्वशक्तेरतिरिक्तं हि ब्रुवाणोऽप्युपहस्यते ॥ [ ८१७ ९/२१३ ९/२६२ ९/३०१ ९/३३० ९ / ३५० ९/३७९ १०/१५ १०/४० १० / ४८ १०/६६ १० / १०६ १० / ११० १० / १३८ १० / १९५ १०/२२६ १०/२४५ १०/२७१ १० / ३०२ १० / ३१२ १० / ३३२ १० / ३३३ १० / ३४२ १० / ३५३ १० / ३५४ १०/४०२

Loading...

Page Navigation
1 ... 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862