Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam
View full book text
________________
[८१५
७/४३८
७/४३९ ७/४४७ ७/४४९ ७/४५७ ७/४६० ७/४६४ ७/४८९ ७/४९१ ७/५०० ७/५६५
परिशिष्टः [२] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्.... ॥]
क्लिश्यन्ते हि महात्मानः परोपकृतिकाम्यया । तरणे: कारणं किन्तु ? यद्भ्राम्यति नभोऽङ्गणे ॥ दधत्यार्तं सुखीकर्तुं कुलीनास्तापमात्मना । सुदुःसहं सहन्ते हि तरवस्तपनातपम् ॥ भस्मने भस्मसात्कुर्यात्को हि चन्दनकाननम् ? ॥ मांसैकलुब्धमनसो दैन्यगृह्या न राक्षसाः ॥ बलिनश्च विधातुश्च नियोगः केन लयते ॥ आश्रयद्रुमनाशे हि दीनाः क्रोशन्ति पक्षिणः ॥ भर्तुर्विपदमाच्छेत्तुमतिच्छेकाः कुलस्त्रियः ॥ इन्द्रनीलोपमर्दैन कः काचं परिरक्षति ? ॥ स्वल्पः कल्पतरुलॊके भूयांसोऽन्ये हि भूरुहः ॥ सदाऽप्यगोचरो वाचां महिमा हि महात्मनाम् ॥ तमस्काण्डेन चण्डांशुः किं कदाऽपि विलुप्यते ? ॥ दुष्टस्य यस्य नियूँढश्चण्डांशावपि चण्डिमा । ग्रसते स सुधारश्मि राहुरत्र किमद्भुतम् ॥ सन्तो हि नतवत्सलाः ॥ त्यजन्ति मणयस्तेजस्त्रपुणोपहिता हि किम् ? ॥ भवेद्धि तादृशी बुद्धिर्यादृशी भवितव्यता ॥ मतिविपर्येति वेधसि प्रातिकूलिके ॥ आपदः संपदो वाऽपि न स्युश्छन्ना महात्मनाम् ॥ न हि दावानलज्वाला सहन्ते मालतीलताः ॥ विरोधिनि विधौ पुंसां वृथैव स्युर्मनोरथाः ॥ कः साम्यं बहु मन्येत खद्योतद्युतिमालिनोः ? ॥ तमोपहा रवेरेव केवलं किरणावलिः ॥ दृष्टा मित्रैरमित्रैश्च संपत् संपन्निगद्यते ॥ अन्याश्चित्रातपापाये स्युर्धान्यस्य मुखे श्रियः ॥ व्यथन्ते पार्वणे चन्द्रे दृष्टे दन्ता हि दन्तिनाम् ॥ मषीभिः स्नपितः किं नु नीलिभिः किं नु रञ्जितः ? ॥ निर्मर्यादा ह्यकृत्येषु मत्सरच्छुरिताशयाः ॥ तपो हि विहितं तीर्थे भवेदिष्टार्थसिद्धये ॥ लुम्पन्ति हन्त मर्यादां दुर्जनाः सुजनेष्वपि ॥
७/६०० ७/६९३ ८/२५ ८/७२ ८/८० ८/८३ ८/८५ ८/९५ ८/१०२ ८/१०७ ८/१०८ ८/१११ ८/११२ ८/१३६ ८/१६० ८/२०३ ८/२२७

Page Navigation
1 ... 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862