Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam

View full book text
Previous | Next

Page 831
________________ ८१६ ] [ पाण्डवचरित्रमहाकाव्यम् ॥ का नाम पामरेणास्तु सङ्गतिर्मतिशालिनः ? । तमस्काण्डेन चण्डांशोः सौहार्दं हन्त कीदृशम् ? ॥ किमारवैः शृगालानामिभारिः क्षुभ्यति क्वचित् ॥ फणिनः किं फणाटोपः कुर्यात्खगपतेः पुरः ॥ विषाय किं न पीयूषमपि स्यात्पन्नगेऽर्पितम् ? ॥ भिनत्ति कुम्भिनां कुम्भानिभारिः किं परिग्रहः ? ॥ भवत्यपेया पीयूषगर्गरी गरसङ्गिनी । सूत्रं तु पुष्पसंसर्गादारोहति शिरः सताम् ॥ मनोगतं विदन्त्येव नित्यं हृदयवासिनः ॥ महानद्योऽपि सुप्रापपाराः सत्युडुपे नृणाम् ॥ केन वा यूथमध्यस्थः कलभः परिभूयते ? | व्यवसायोऽन्यथा पुंसां विधातुः पुनरन्यथा ॥ नैसर्गिकी हि महतां गुर्वादेशैकतानता ॥ अवश्यंभाविनो भावा निवार्यन्ते न केनचित् ॥ पर्वसञ्जातयोगं हि चन्द्रं सत्कुरुते रविः ॥ अवज्ञा पामरोपज्ञं न क्रोधाय महात्मनाम् ॥ द्विषा विक्रमिणाऽऽक्रान्तः किन्नु कोऽपि प्रमाद्यति ? ॥ विशेषेणोपकर्तारः साधवो पकर्तरि ॥ भानुमान् विपदं हन्ति पङ्कजानां प्रगे प्रगे ॥ अप्युष्णं न हि पुष्णन्ति पयोदाः किमिरंमदम् ॥ यद्यप्यालोकयत्यस्तं पूर्णोऽसौ प्रतिपूर्णिमम् । तथाप्युपकोरत्येव चन्द्रं दर्शगतं रविः ॥ क्षते प्रक्षिपति क्षारं हा ! धिग्वेधाः पुनः पुनः ॥ नौचित्यविधौ सन्तः परौचित्यव्यपेक्षिणः ॥ राहुबन्दिग्रहो नैव सूर्याचन्द्रमसोर्भवेत् ? ॥ दुरात्मन्युपकारोऽपि नश्येन्नीरं मराविव ॥ द्रुह्यन्ति हि दुरात्मानः सुतरां सत्कृता अपि । दन्दशूको दशत्येव पीयूषमपि पायितः ॥ रणे हि बहुशः शूरा जीयन्ते च जयन्ति च ॥ विपदः स्मर्यमाणा हि कुर्युर्दुःखं पदे पदे ॥ महात्मस्वपि निस्त्रिंशं पिशुनानां हि मानसम् ॥ ८/२३० ८/२३१ ८/२३४ ८/२६६ ८/३०५ ८/३५३ ८/४०७ ८/४१२ ८/४१३ ८/४५१ ८/४६४ ८/४८५ ८/५३७ ८/५४१ ९/५८ ९/७९ ९/९४ ९/९६ ९/९७ ९/१३६ ९/१४७ ९/१४८ ९/१५२ ९/१६१ ९/१८९ ९/१९२ ९/२०८

Loading...

Page Navigation
1 ... 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862