Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam
View full book text
________________
७/७०
८१४]
[पाण्डवचरित्रमहाकाव्यम् ॥ सदा वशंवदैरेतैः प्रतिभूभिरभून्नृपः । एतेभ्यस्त्रिगुणान् वत्स विद्धि राज्यहरान्पुनः ॥ अरिषड्वर्गसंसर्गः प्रकृतौयोग्यकर्मसु । नये धर्मे प्रतापे च विमुखत्वमनारतम् ॥
७/७१ अज्ञानमनृतं लञ्चा निखिलव्यसनं तथा । एते राज्यहृतौ वत्स स्युः पञ्चदश दस्यवः ॥ .
७/७२ विना चन्द्रं समुद्रस्य दशा जायेत कीदृशी ? ॥
७/१०२ सन्तः स्रोतस्विनीस्रोतःश्रितानालोक्य वेतसान् । दैवमेवानुवर्तन्ते पुनरुन्नतिकाक्षिणः ॥
७/२३६ क्रुद्धो विधिरुपाधत्ते विपदो हि पदे पदे ॥
७/२४२ प्राप्य कल्पलतां स्वल्पाः कोऽनुरुध्येत वीरुधः ॥
७/२८३ कुरुश्रेष्ठा नहि घ्नन्ति निरायुधम् ॥
७/२९७ पुरो हि पूष्णः पुष्णन्ति न चयं ध्वान्तवीचयः ॥
७/३१५ प्रमाद्येत्कः सविद्यो हि महीयसि विरोधिनि ? ॥
७/३२९ अहो ! महानुभावानां प्रभावो दुरतिक्रमः ॥
७/३५१ वाचस्पतेरपि सतीमहिमा नहि गोचरः ॥
७/३५६ उपकुर्वीत किं नाम दरिद्रश्चक्रवर्तिनः ? ॥
७/३७३ उपकुर्वन्ति सन्तस्तु पूर्वानुपकृता अपि । केनाप्युपकृता किंनु लोकं प्रीणाति चन्द्रिका ? ॥
७/३७४ एक एव पुमर्थेषु धर्मश्चूडामणीयते । दया च सर्वसत्त्वेषु तस्यापि तिलकायते ॥
७/३९१ प्रावृटपाथोदवीथी च करुणा चाप्यकृत्रिमा । वनराजी च राज्यं च नवतां नयतः पुनः ॥
७/३९२ दया प्राणिषु सर्वेषां गदानामगदः परः ।। अनर्घ्यमायुर्दैर्घ्यस्य कारणं करुणां विदुः ॥
७/३९३ शुक्तिरुन्नतिमुक्तानां मुक्तिसङ्गमदूतिका । दया नियतमेकाऽपि सर्वकल्याणकारणम् ॥
७/३९४ पात्रे न्यासीकृता सम्पदधिकां वृद्धिमश्नुते ॥
७/४०६ मनोऽभ्युपेतनिर्वाहे सावधानं महात्मनाम् ॥
७/४०७

Page Navigation
1 ... 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862