Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam

View full book text
Previous | Next

Page 827
________________ ८१२] [ पाण्डवचरित्रमहाकाव्यम् ॥ ६/२०१ ६/२०२ ६/२०३ प्रथन्ते मन्मथस्यैव वसन्तस्य हि सम्पदः ? ॥ किं नाम्भोधिः स्पृशेल्लक्ष्मीमुदये मृगलक्ष्मणः ? ॥ कोऽयं राकानिशीथिन्यामन्धकारः प्रगल्भते ? ॥ किं गण्यते स जीवन् ? यः परिक्लिष्टोऽपि जीवति । किमिन्दोरुदयः सोऽपि यः पयोदैस्तिरोहितः ? ॥ खञ्जिताङ्घ्रर्वने दैवाद्गतविक्रमतेजसः । वरं मृत्युर्मृगारातेर्न करिभ्यः पराभवः ॥ स्वपुरं प्रति लोकानामुत्कण्ठा हि बलीयसी ॥ दुःखी ध्वान्ते हि लोकोऽयमुलूकः पुनरुन्मदः ॥ शुष्के हि सरसि ग्रीष्मे कियन्नन्दन्ति दर्दुराः ॥ विपर्येति भृशं पुंसां बुद्धिः क्रुद्धे हि वेधसि ॥ दुर्धराः सरितामोघाः प्राप्तौ ह्यम्भोदसम्पदः ॥ मृत्युमाप्नोति शार्दूल्याः पतीयन् मृगधूर्तकः ॥ पथि स्वच्छन्दचारस्य प्रत्यूहो हि स्त्रियो महान् ॥ मार्गसम्पातखिन्नानां निद्रा ह्यभ्यर्णवर्तिनी ॥ नान्योऽपि स्वयमारोप्य छिनत्ति बदरीमपि । फलिताशेषसङ्कल्पां किं पुनः कल्पवल्लरीम् ? ॥ यदि वा जड एवासि मन्येऽम्भोजनिवासतः । तेनेन्दुमपि निर्माय कदर्थयसि राहुणा ॥ चिरं न खलु नर्मापि शर्मदं भवति क्वचित् ॥ स्थूले अपि निजे शृङ्गे भाराय वृषभस्य किम् ॥ नारीणां पतिशून्यानां पितैव हृदयार्तिहृत् ॥ मृत्योर्हि सम्भृतानेकसुकृतो नाभिशङ्कते ॥ संसारेऽस्मिन्ननित्यानि जीवितं यौवनं श्रियः । सक्तैरेष्वेव हा मूढैर्मानुषं जन्म हार्यते ॥ अस्य मानुष्यकल्पद्रोः फलं मुक्तिसुखं परम् । उत्तिष्ठध्वं जनास्तस्मै विमुच्य मृगतृष्णिकाम् ॥ मा भैषीर्वत्स मा भैषीव्रतमादत्स्व सम्प्रति । जन्ममृत्युभयं हन्ति कृतमेकाहमप्यदः ॥ सत्यो हि दुरतिक्रमाः ॥ ६/२०८ ६/२०९ ६/२९३ ६/३३० ६/३३८ ६/३३९ ६/३४२ ६/३४७ ६/३८१ ६/३८३ ६/४१२ ६/४१३ ६/५१९ ६/५२५ ६/५३१ ६/५५७ ६/६०० ६/६०१ ६/६१७ ६ / ६४५

Loading...

Page Navigation
1 ... 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862