Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam
View full book text
________________
परिशिष्टः [ २ ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम् .... ॥ ]
इदं च जगदाधाय दोस्तम्भैरकुतोभयम् । भविष्यसि भवेऽत्रैव मोक्षलक्ष्मीस्वयंवरः ॥ तिग्मद्युतेः परित्रस्तस्तमः स्तोमः क्व लीयते ? ॥ कृतविध्यातदीपस्य तमो हि बहुलायते ॥ वैरङ्गिको मृगाङ्कोऽपि कौमुदीरेचितः सताम् ॥ शोषिते हि न पाथोधौ जीवन्ति जलजन्तवः ॥ मृगारौ जागरूके हि का मृगस्य प्रभूष्णुता ? ॥ को हि कण्ठीरवाक्रान्तां मृगीमाक्रष्टुमीश्वरः ? ॥ न द्विपेन्द्रोऽप्यलं स्थातुं का कथा हिरणस्य तु ॥ शङ्के परोपकाराय सृष्टिर्भुवि भवादृशाम् । निर्माणं हि सहस्त्रांशोर्जगदालोकहेतवे ॥
प्रीतिक्रीतानिमान्प्राणान्भुजक्रीतिरिमाः श्रियः । गुणक्रीतमिदं राज्यं कृतार्थय यथारुचि ॥ अभीष्टो ह्यतिथिः कामं गृहसर्वस्वमर्हति ॥ भास्वत्युदीयमाने हि किमु जीवति नाम्बुजम् ? ॥
जरस्यपि मनः कुर्वन्नरो भोगाभिलाषुकम् । प्राकृतैरपि हस्येत किं पुनर्विशदाशयैः ॥ मधोरभ्युदयः श्रेयान्विना न मलयानिलम् ॥ कोविदः को हि कुर्वीत मीमांसामगमोक्तिषु ॥ श्रयन्तीह सुधारश्मि न मुदे कस्य कौमुदी ॥ भृशायन्ते हि तेजांसि प्रदीपे जातवेदसः ॥ निदेश्यैर्हि जयो राज्ञां कीर्तिमावहते पराम् ॥ मृगेन्द्रः करिणो हन्ति किं मृगैः परिवारितः ? ॥ सन्तो हि स्फुटदानन्दकन्दलाः स्वजनोदये ॥ नदी मोदयते तावद्यावन्नालोक्यतेऽर्णवः । तावदालोककृद्दीपो यावन्नोदेति भानुमान् ॥ किंश्रियो यासु नोत्कर्षतारतम्यस्य विश्रमः । किंशूरः समरे यस्मै तिष्ठतेऽन्योऽपि दोर्मदात् ॥ वलक्षमुदये भानोः पुण्डरीकं विकस्वरम् । मलिनं पश्य सङ्कोचमन्दमिन्दीवरं पुनः ॥
[ ८११
५/२२१
५/२४८
५ / २६१
५/२७२
५/२९५
५/३२४
५/३४५
५/३६०
५/३७२
५/३८१
५/४०३
५/४१६
५/४६६
५/४७३
५/४७५
५/४७६
६/४
६/१४
६/१६
६/१४३
६/१८४
६/१८५
६/२००

Page Navigation
1 ... 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862