Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam
View full book text
________________
४/४५५
८१०]
[पाण्डवचरित्रमहाकाव्यम् ॥ किं केशरिकिशोरोऽपि केनचित्परिभूयते ? ॥
३/२९१ यो हि स्मरणमात्रेण हन्ति संतमसं भृशम् । अवाप्नोतु गुरोस्तस्य तरणिः करणिं कथम् ? ॥
३/३११ गुरुभक्तिद्वितीयेन कः सत्त्वेन न रज्यते ? ॥
३/३१८ किं कुलेन पितृभ्यां वा ? गौरवं हि गुणैर्नृणाम् । अधिरोहति मूर्धानमरविन्दं किमन्वयम् ॥
३/४४२ पपात पादयोस्तस्य दैवतं हि परं पिता ॥
३/४५६ मृगारातिपदे हन्त गोमायुः किमु जायते ॥
३/४६१ चुलुकाऽऽचान्तसप्ताब्धेः कुलं कुम्भोद्भवस्य किम् ? ॥
३/४६३ पढ़े पड़ेरुहो वृद्धिः सौरभं तु स्वतोभवम् ॥
३/४७६ अमृतेनामृताभीशुरेव स्पर्धितुमर्हति ॥
३/४८२ मत्तद्विपकपोला हि मदपानकुतूहलम् । पूरयन्ति द्विरेफस्य नाऽऽलेख्यकरिणां कटाः ॥
४/३० विलोकन्तेऽन्यमन्यस्य कण्ठाश्लेषं वितन्वते । चित्ते दधति याश्चान्यं तासु वेश्यासु का रतिः ? ॥ अनर्थबीजं राजीवचक्षुषो हि प्रचक्षते ॥
४/४६२ भारे महोक्षवाह्ये हि किमु दम्यो नियम्यते ? ॥
५/३६ नातिक्रान्तगुरूणां हि क्रिया काऽपि फलेग्रहिः ॥
५/४५ अत्याहिते हि साधूनामतिभूमिर्न दूषिता ॥
५/४६ मलीमसानि चेतांसि साधुष्वपि हि पाप्मनाम् ॥
५/६२ प्ररूढप्रणयं सन्तो नान्यमप्यवजानते ॥
५/९८ वाहिनीनां हि सर्वासामाधारो वारिधिः परम् ।।
५/१२७ मृगोच्छेदेऽपि किं कामं सिंहः संरम्भते क्वचित् ? ॥
५/१८० धर्मोऽयं यैः श्रियो रक्षाकोविदः सौविदः कृतः । . चिराय ते भजन्त्येतामखण्डितसतीव्रताम् ॥
५/२१७ जगद्भयंकरस्मेरमुखः संसारकेसरी । धर्मद्रुमाधिरूढानां यदि न प्रभवत्यसौ ॥
५/२१८ सिच्यन्ते धर्मकुल्याभिर्मुक्तिशर्ममहीरुहः । तासां तटतृणायन्ते सुरासुरनरश्रियः ॥
५/२१९ अयं च निर्ममे धर्मस्तथा प्राग्जन्मनि त्वया । निःशेषभुवनोर्जस्वी यथेदानीमजायथाः ॥ .
५/२२०

Page Navigation
1 ... 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862