Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam

View full book text
Previous | Next

Page 828
________________ परिशिष्टः [ २ ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्.... ॥ ] तत्त्वेनाविदितेऽप्यर्थे प्रमाणं हि मनः सताम् ॥ माननीया महासत्यो हन्त भूमीभुजामपि ॥ दक्षा हीङ्गितवेदिनः ॥ कादम्बिन्याः कथं नाम जीवलोकोऽनृणी भवेत् ? ॥ मातृस्वसापि मातैव तत्पुरः का खलु त्रपा ? ॥ बली को नाम कर्मणाम् ? ॥ न खल्वात्मप्रियां यान्तीमन्यत्र सहते सुधीः ॥ किं नु केनापि गृह्यन्ते जीवतोऽपि हरेः सटा ? | तक्षकस्य फणारत्नं कृष्यते श्वसतोऽपि किम् ॥ अद्यापि रत्नगर्भेयं वहते नाम सान्वयम् ॥ प्रभाते हि स्वप्नः सद्यः फलेग्रहिः ॥ पुंसां भाग्येऽनुकूले हि सिध्यन्ति सकलाः क्रियाः ॥ पदादध्यासितात्पातस्त्रपाकारी हि दोष्मताम् ॥ प्रच्युतप्राभवैः स्थातुं न शक्यं संस्तुते जने ॥ द्यूतं हि नाssयतिक्षेमंकरं कस्यापि दृश्यते ॥ तावदाप्तगिरो धर्मकृत्यमायतिचिन्तनम् । गृह्णाति देहिनां मोहो यावन्मनसि न स्थितिम् ॥ दारवीयोऽपि नाराचो भिनत्ति कदलीद्रुमम् ॥ कौशिका हि सहस्त्रांशुव्यसनस्पृहयालवः ॥ व्यसनैः सह वास्तव्याः किंनाम स्युर्गुणाः क्वचित् ? । दृष्टं क्वाप्येकपात्रस्थं पीयूषं च विषं च किम् ? ॥ सतामपि विधौ क्रुद्धे विपर्यस्यति शेषी ॥ त्यजन्ति राजहंसा हि मेघाऽऽलिमलिनं तमः ( नभः) ॥ दुर्जनैकधुरीणाय तस्मै द्यूतसृजे नमः । येन कामप्यनीयन्त महान्तोऽपीदृशीं दशाम् ॥ न प्रियागः सहास्तेऽपि पक्षिणः किमु दोर्भृतः ? ॥ केषां न पक्षपातः स्यात्तादृशेषु महात्मसु ? ॥ रोहिणीरमणं राहुर्ग्रसते न बुधान्तिके ॥ चूडाचन्द्रं महेशोऽपि न जातु त्यजति क्वचित् ॥ दानमौचित्यविज्ञानं सत्पात्राणां परिग्रहः । सुकृतं सुप्रभुत्वं च पञ्च प्रतिभुवः श्रियः ॥ [ ८१३ ६/६७० ६/६८८ ६ / ६९५ ६/६९७ ६ / ७२६ ६/७३४ ६/७७९ ६/७८९ ६/७९९ ६/८१८ ६/८५४ ६/८६६ ६/८७४ ६/८७५ ६/८७७ ६/८९२ ६/९१२ ६/९१९ ६/९२१ ६/९२२ ६/९४४ ६/१००५ ७/१५ ७/४९ ७/६६ ७/६९

Loading...

Page Navigation
1 ... 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862