Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam
View full book text
________________
परिशिष्टः [ २ ] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्... ॥ ] पश्य कस्यापि न द्वेष्यस्तपनोऽतितपन्नपि ॥ जन्मान्तरकृतः स्नेहः प्रह्वयत्येव मानसम् ॥ न मृत्युसदृशं दुःखं न सन्तोषसदृक् सुखम् ॥ मातुर्न्यक्कारमाकर्ण्य सकर्णो हि क्षमेत कः ॥ मरुस्थले हि कल्पद्रुरात्मलाभं लभेत किम् ? ॥ कर्षकेणेव सद्बीजमुप्तं काले फलेद्वचः ॥ भवेदासन्नपातानां मर्यादाया व्यतिक्रमः ॥ चौरस्वीकारकर्ताऽपि शीर्षच्छेद्यो हि चौरवत् ॥ किन्तु क्षेत्रं च कालं च समाश्रित्य शरीरिणाम् । भवन्ति भागधेयानि विविधानि न संशयः ॥ उत्कल्लोलं भवेच्चेतः श्रुतेऽपि तनुजन्मनि ॥ दत्ते क्रुद्धो विधिर्न किम् ? ॥ उशन्ति सत्यमेवैतद्बुद्धिः कर्मानुसारिणी । कर्माणि हि प्रतिप्राणि पृथक्प्रसवते फलम् ॥ प्रातःकालोपलब्धो हि स्वप्नः सद्यः फलप्रदः ॥ अल्पमल्पेतरस्यार्थे त्याज्यमित्थं विदुर्बुधाः ॥ क्षयः कुलस्य चेत्पुत्राद्वृद्धिस्तर्हि कुतो भवेत् । भानोश्चेद् ध्वान्तमाकाशे प्रकाशः स्यात्कुतस्ततः ? ॥ गुरवो हि समाशयाः ॥
यस्य यादृक्परो लोकस्तस्य चेष्टा हि तादृशी ॥ वनेषु दन्तिनो दन्तक्रीडाऽपि तरुभञ्जनी ॥ यद्वा नैवास्ति मर्यादा काऽप्यनालोच्य वादिनाम् ॥ न ह्येरण्डो गजेन्द्रस्य कटकण्डूयने क्षमः ॥ किं लोकाधिकधामान: सहन्ते तेजसो वधम् ? ॥ अर्धराज्यहरो योऽपि सोऽपि वध्यो महौजसाम् । किं पुनर्ब्रहे तस्य ? सर्वराज्यहरोहि यः ॥ उदीयमानोऽप्युच्छेद्यो विरोधी व्याधिवद् बुधैः ॥ पुंसां जाग्रत्सु भाग्येषु विपत्तिरपि संपदे ॥ करप्राप्ये फले को हि समारोहति भूरुहम् ? ॥ सुहस्तहस्तमुक्तानि बाणायन्ते तृणान्यपि ॥ शालिबीजं च विद्यां च वप्तुकामैर्मनीषिभिः । सुक्षेत्रं च सुपात्रं च विना पुण्यैर्न लभ्यते ॥
[८०९
२/२१८
२/२२२
२/२५१
२/ ३३१
२/ ३३७
२/३४०
२/४०७
२/४१५
२/४५७
३/८
३/१९
३/३०
३/१०१
३/१४३
३/१४६
३/१५४
३/१५५
३/१७५
३/१७६
३/१७७
३/१७९
३/१९०
३/१९१
३/२१०
३/२३५
३/२३८
३ / २६१

Page Navigation
1 ... 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862