Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam
View full book text
________________
लि
परिशिष्टः [१] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥] [७७१ न यत्र निपतन्तिः ३/४०२ | नमत्सम्भ्रान्त- १२/२५९ | नवमोऽनवमस्फूर्ति- १४/२२१ न रथ्या न १३/७१७
| नवविस्फूर्तिदोः १३/४७ न वर्मिणैर्न १३/१६२
१२/८ नवस्त्रस्तरमास्तीर्य ४/८२ न विश्वसिमि १६/१९० नमन्नृपतिकोटी- ६/१९२ | नवानुरागकल्लोलां ५/४३ न वेछि क्वचि- २/२५४ नमिः पूर्वं । १६/६८ नवाभिनव- १/१०२ न शक्नोमि
७/१०३ नमोऽस्तु गुरवे ३/३१० | नवाम्बुवाहमा- १३/४२० न हि ब्राह्मणमात्रस्य १०/३० | नमोऽस्तु विधेय ६/२७५ | नवीनकल्पिताकल्पैः १०/४६२ नकुलं दन्दशूकेन ८/१४० | नम्रस्तमनुगच्छन्त- ८/५५१ | नवीनयौवना- ४/३९४ नकुलः
७/२०९
७/२०९ | नमीभतशिरः ५/११ | नवे वयसि कोऽयं ५/३५ नकुलः कुलशैला- १०/६३ नयनाञ्जलिभिः ५/५३१ नवोढदयिताऽऽ- १२/४६० नकुलः सहदेवश्च ३/१८८ नयनैः स्नेह- ९/१४१ | नवोत्क्षिप्तैः १०/४६९ नकुलस्य तपो- १८/१४० नयनोत्पलनाल- १६/१८५ | नवोन्मीलन्मदा- १३/३३२ नकलस्य शराः १३/८२९ नयनोपान्तवास्तव्यं ८/५४३ | नश्यति स्म ततो ५/३७० नकुले चालय- ८/४५ | नररत्न ! सपत्लो- १/१८५ | नष्टं न किञ्चिदद्यापि १४/२१२ नक्तमिन्दूपलो- ८/१८६ नराणां खेचराणां १५/१२ | नसौ विद्योपदेशस्ते ३/३०२ नगरग्रामखेटादि ६/३२९ नरास्थिभूषणं ६/५५४ | नहि साहायका- १२/३८२ नगरेऽस्मिन्वि- १८/२२७ नरेन्द्रखेचरेन्द्राभ्यां ५/४२२ नह्येषा रूपरेखा १/३९९ नगेन्द्र-नगर
१०/३
नर्मणः प्रति- १६/८१ नाट्यकसो १०/१६५ नत्वा चोपा- ६/५७६ नर्मणा वा
६/५१७| नाडिका यामकल्पाऽद्य ४/१३० नत्वा नाथं १६/३४९ नलं भैमी ६/२९५ | नातिदुर्लम्भमम्भो ११/५६ नत्वा नाथं १७/१९७ नलं विलोक्य ६/२५१ नात्यनीषज्जयो ११/१४८ नदी मोदयते ६/१८४ नलः क्व दिविषद्देश्यः ६/७६५ | नाथोऽपि
१७/२२९ ननु त्वरितमद्यैव १८/२२३ | नलः क्षोणीतले ६/४३७ नाद्यापि ते मुख- २/३८७ ननृतुश्चित्ररूपाणि १७/२८६ | नलःकान्तावपुः ६/२८८ नाद्यापि विहितं ९/२९३ नन्दनन्दनचाप- २/२८५ | नलश्च दमयन्ती ६/८५९ | नाद्याप्यसौ
७/६२० नन्दोऽथ तस्य २/२०७ | नलस्ततोऽवरोधेन ६/३४० नाध्यारोहदधि
८/१० नन्वद्य फाल्गुना- १३/७७४ | नलस्तु सह
६/३२६ नाना रत्नैरधः
६/७७ नन्वात्मनीन
/२०:
नलस्य काङ्कितो ६/३२८ नानाग्रामागत- ५/४८७ नभःस्फटिकभित्तीनां ५/५१६ नलिनानि सनालानि ८/४४३ नानाभटशवाकीर्णे १३/३२२ नभश्चरेभ्यो १/२४१ नलेन दमयन्त्या ६/२९४ नानारत्नप्रभाजाल- ६/१९० नभश्चरोपनीतेन २/१३९ नलो नागम- ६/४६८ नानारत्नमयं
४/१११ नभस्वन्तमपि ६/४५७ नलोऽप्युवाच ६/४५२ नानारत्नान्तर- ५/५२० नभो नभोमणिः ८/४६३ नवं नलकरस्पर्श- ६/२९२ नानावर्णास्तदैवान्त: १२/३८६ नभो बीभत्सुना ५/१६७ नवपर्युप्त- ६/२५६ | नानावस्तुव्ययो- ४/३३१ नभोनिभालनो- २/१५८ | नवमेऽह्नि ततः १३/१२८ | नानाविपद- २/२२

Page Navigation
1 ... 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862