Book Title: Paiavinnankaha Part 02
Author(s): Kastursuri, Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________ चउरु सम्मइंसणपहावंमि सुलसासाविगाए कहा-१०४ 141 आगयमेत्तेणं लोगमुहाओ एयंमि पुरंमि बम्हाइदेवागमणवट्टा सुणिया, तहिं ताणं दंसणटुं तुमं किं गया न वा ?' तइया सा पाह-'हे धम्मण्णु ! जे सिरिजिणधम्माणुरत्ता ते पुरिसा सयलरागद्देसारिजेयारं निहिलभव्वजणुवयारपरं सव्वण्णुं सव्वाइसयसमन्नियं नियतेयविणिज्जियसहस्सकिरणं सिरिमहावीरसामिदेवाहिदेवं विहाय अन्ने रागद्देसमोहाभिभूए, अओ च्चिय निरंतरं इत्थीसेवानिरए सत्तुवहवंधणाइकिरियातल्लिच्छे अप्पधम्मावियाणगे खज्जोयसरिसे बम्हाइणो देवे दटुं कहं उसहेज्जा ? जह जेण पुरिसेण परमपमोयजणगं अमयपाणं कयं तस्स लवणोदयपाणिच्छा कहं होज्जा ? पुणो जेण बहुविहमणिरयणाइववसाओ विहिओ स पुरिसो कच्चखंडाइं वावारं काउं कहं इच्छेज्जा ?, अओ तुं जिणवरुत्तभावे वियाणंतो समाणो सिरिवीरजिणिंदुवइट्ठसद्धम्मरयं मं कहं पुच्छासि' त्ति / - अह अंबडो इत्थं धम्ममि अइदिढयमाए सुलसाए वयणाई सोच्चा तं अईव सिलाहिऊणं सकयबम्हाइरूवनिम्माणपवंचं तप्पुरओ निवेइत्ता मिच्छादुक्कडं दाऊणं जहरुइं अन्नहिं गच्छित्था / ___तस्स अंबडस्स सिरिवीरजिणिंदपासंमि गहियदुवालसव्वया सत्तसयाई सीसा होत्था / ते य एगया कंपिल्लपुराओ पुरिमयालपुरं गच्छंता पिवासाए वाउलीभूआ मग्गे गंगामहानइं पत्ता तहिं अन्नं कंपि जलपदायगजणं अपासंता सयं च परिग्गहीयादिण्णादाणविरमणव्वया समाणा अन्नेसिं इत्थं वयासी-भो देवाणुप्पिया ! अम्हाणं सत्तसईमज्झाणं एगो कोई सवयभंग विहेऊणं जइ जलपाणं करावेइ तइया अवसिट्ठाणं सव्वेसि पि वयरक्खणं सिय' त्ति / परं नियनियवयभंगभयाओ न केणवि तव्वयणं पडिवण्णं. तओ तीए नईए जलं अघेत्तणं सव्वेवि तहिं चिय अणसणं गिव्हिऊणं हिययंमि सिरिमहावीरं झायंता अंबडनाम सगुरुं च नमंता समाहिणा कालं किच्चा पंचमं सग्गं संपत्ता / . अंबडो परिव्वायगो थूलहिंसं परिच्चयंतो, नईपमुहेसुं केलिं अकुणंतो, नट्टविकहाइ-अणत्थदंडं असमायरंतो, अलाबुदारुमट्टियापत्तवज्जियपत्ताई अपरिगिण्हमाणो, गंगामट्टियं मोत्तूणं अन्नविलेवणं अकुणंतो, कंदमूलफलाई अभुंजतो, आहकम्माइ-दोसदोसियं आहारं असेवंतो, अंगुलीयमेत्तं अलंकारं धरंतो, गेरुगाइधाउरत्तवत्थाई परिधरंतो, केणवि गिहत्थेण दिण्णेण वत्येण य सम्मं गालियं जलं पिवंतो, आढयपमियं जलं सिणाणटुं गिण्हतो, सिरिमंतजिणिंदपणीयसुद्धधम्ममि च्चिय एगमइं धरंतो, सयलं पि निजजम्मं सहलीकाऊणं पज्जते आसण्णपरमपओ मासिई संलेहणं किञ्चा बम्हदेवलोगं पत्तो / तहिं दिव्वाइं देवसुहाई अणुभवित्ता कमेण माणवभवं पप्प संजमाराहणपुव्वं सिद्धिं पाविस्सइ / सुलसा साविगा य हिययपंकयंमि एगं वीरजिणीसरं चिय झायंती सव्वुत्तमथिरयाभूसणेण सम्मत्तं भूसित्ता तित्थयरनामकम्म उवज्जियवई इहच्चिय भरहखित्तंमि आगामिचउवीसीए चउत्तीसाइसयसंजुत्तो निम्ममो नाम पन्नरसमो तित्थयरो भविस्सइ / एवं जो मणूसो तित्थयरं थिरयाभावेण हिययंमि धरिस्सइ सो तिजगसेहरपयं पावेज्जा / उवएसो सम्मत्तभावभूसिय-सुलसाचरियं इमं वियाणित्ता / तह तुम्हे जिणवीरं, झाएह मणंसि भो भविया ! / / 2 / / सम्मत्तदंसणपहावंमि सुलसासविगाए चउरुत्तरसयइमी कहा समत्ता / / 104 / / - अप्पप्पबोहाओ (-आत्मप्रबोधात् )

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254