Book Title: Paiavinnankaha Part 02
Author(s): Kastursuri, Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 197
________________ 168 पाइअविनाणकहा-२ कोउगमईए तस्समुहं चलिओ / कमेण उवसिलं पत्तो, दिट्ठो य सिलाए एगदेसो, हत्थेणं वालुगं अवसारिऊणं पासेइ, ताव उ बहुपमाणजुअं तं दतॄणं तस्स तावसस्स मई लोहकद्दमेणं मइला जाया / मणंसि चिंतिउं लग्गो- अहो ! अपरिमियं धणं एत्थ अत्थि, अस्स लाहेण उ राय-राईसरपयं अणुभविज्झइ, जस्स कए कहूँ कीरइ, तं तु इहच्चिय मिलियं ?, अओ एत्थच्चिय ठायव्वं' ति झाइत्ता इओ तओ पासेइ, तया ते दुवे पुरिसा पडिया दिट्ठा / चिंतियं च-'नूणं इमे दुन्नि धणटुं परुप्परं सत्थघाएणं मञ्चु पत्ता दीसेइरे / मग्गसमीवत्थिअं धणं कह पच्छन्नत्तणेण ठाहिइ ? अओ इहं न ठवणीयं इमं सव्वं उप्पाडिउं न केणवि तीरिज्जइ, अओ इमं खंडसो किच्चा कंमि वि अगोयरत्थाणे भूमीए निहेऊणं, तस्सोवरिं मढियं काऊणं तीए निवसणं कीरइ, तइया चिंतियत्थस्स सिद्धि होज्जा / परंतु घणच्छेयणिगाइलोहसत्थं विणा कहं इमीए खंडे कुणेमि ? अओ कासई समीवाओ ताई गवेसित्ता धेत्तूण य पच्छा नियसमीहियं विहेमि / परं अहुणा उ राई जाया, कहं कुणेमि ? कत्थ गच्छामि ? जइ य एवं मोत्तूणं कंमि य गामे अहिगरणाणयणत्थं गच्छामि पिट्ठओ कोवि बलवंतो आगच्च इमं घेत्तूणं चिढेज्जा तइया चिंतियं विवरियं होज्जा' / एवं सो संकप्पजालंमि पडिओ तावया तहिं विविहसत्थहत्था छ चोरा आगया, तं नग्गजडिलं ठूणं नच्चा य एवं वयासी-भो सामि ! एयंमि निज्जले निम्मणूसे रण्णे तुम्हे कहं वसेह ? इअ चोरवयणं सोच्चा जडिल्लेण वुत्तं-अम्हारिसाणं विमुत्तसंगाणं वणवासो च्चिय सुहगरो / जे केयण महातवंसिणो ताणं एस च्चिय रीई अस्थि / किं तु तुम्हे कहं गिहं चिच्चा मज्झराईए अरण्णं समागया ?' तया तेहिं वुत्तं-'तुम्हरिसाणं पुरओ किं असच्चं वयामो ? अम्हे, चोरा, दुप्पूरउयरपूरणटुं चोरिक्कटुं गच्छामो ?' इअ तेसिं वयणं सोच्चा जडिलेण चिंतियं-'एए धणत्थिणो ससत्था, अओ एयाणं किमवि धणमेत्तं दाऊणं तीए सिलाए खड़े करावेमि' इअ झाइत्ता ते पइ वुत्तं-'भो चोरा ! जइ मम वयणं कुणेह, तइया तुम्हाणं सहस्स-सहस्सदीणारे दाहिस्सं'। चोरेहिं वुत्तं-'बहुं भव्वं, अम्हे तुम्ह सेवगा म्हो, जं आणविस्ससि तं अम्हें करिस्सामु / तइया जडिल्लेण सा सिला दंसिया, उत्तं च- 'मए तवोबलेणं वणदेवीए आराहणं कयं, तीए च पसण्णाए एसो निही दंसिओ, अओ एयस्स खंडे काऊणं तित्थंमि वइस्सामि, तम्हा इमीए खंडे कुणेहि' इअ जडिल्लवयणं सोच्चा तं सिलं ठूणं परुप्परं लोहसमुइंमि मग्गा चिंतिउं लग्गा / “भो भायरा ! वियाणियं जडिलस्स दंभकोसल्लं, 'जं मम देवीए निही दंसिओ' / पुरा उ केण वि रण्णा इमं सुवण्णमई सिलं निम्मवित्ता भूमीए निहित्तणेण ठविया होहिइ / पच्छा बहुयरंमि गए काले मेहवुट्ठिआइणा मट्टिया जलंमि पवाहिया, पवणेण सिलाए एगदेसो उग्घडिओ अत्थि / इओ य भमंतो एसो जडिल्लो एत्थ आगओ समाणो सिलेगदेसं ठूणं लोहेण अप्पकरे काऊणं इह ठिओ अस्थि / सव् तु इमं गहिउं न तरेइ, तम्हा अम्हाणं पुरओ दंभरयणं विहेइ 'जं पडिमणूसं सहस्स-सहस्समूलं दाहिस्सं, न अड्ढे तइय-भागं वा चउत्थभागं वा पंचमभागं सत्तमभागं वा नहि, सव्वं अहं एगागी चेव गिहिस्सं / किं एयस्स जणगस्स संतिअं धणं, जं एवं वंचेइ ? अओ एयं हंतूणं सव्वं अम्हे गिहिस्सामो” / 1. नग्नजटिल् / /

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254