Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 406
________________ तृतीयस्तवके] शब्दस्य बाधकत्वखण्डनम् / 386 पदार्था मिथः संसर्गवन्तो वाक्यत्वादिति व्यधिकरणं, पदार्थत्वादिति चाऽनैकान्तिक, पदैः स्मारितत्वादित्यपि तथा। यद्यपि चैतानि पदानि स्मारितार्थसंसर्गन्ति तस्पारकत्वादित्य दौ साध्याभावः। नात्र मत्वर्थः संयोगः समवायस्तादात्म्यं विशेषणशेियभावो वा सम्भवति / शायज्ञापकभावस्तु स्वातन्त्र्येणानुमानान्तर्भाक्वादिभिनष्यत / न च लिङ्गतया ज्ञापकत्वं, योल्लङ्गस्य विषयस्तदेव तस्य, परस्पराश्रयप्रसङ्गात् - तदुपलम्मे हि व्याप्तसिद्धिस्तत्सिद्धौ च तदनुमानमिति / बोधनी। मत्वर्थः साध्यः स्यादित्याह न च लिङ्ग या इति। प्रसङ्गमेवाह तदुपलम्मे इति / तस्य लिङ्गतया ज्ञापकत्वस्य साध्यस्योपलम्मे हि सति तेन सह शब्दलिङ्गस्य व्याप्तिनिश्चयः तन्निश्चये च ज्ञापकत्वानुभानमिति प्रकारान्तरासंभवेऽनतिरेक एव, पदार्थपक्षीकारेण तु तेषां मिथः संसर्गस्यैवमनुमा प्रकाशः। पदानां तदर्थानां वाऽऽकाक्षादिमतां वाक्यार्थप्रत्यायने लिङ्गभावेनैव करणत्वमस्तु, किं शव्देनातिरिक्तमानेनेत्यभिप्रेत्य पदाऽर्थकरणत्वपक्षेऽनुमानाभेदं साधयति यद्यपीति // अनेकान्तिकमिति // निराकाङ्क्षादिभिरित्यर्थः // तथेति // तैरेवान कान्तिकमित्यर्थः / पदकरणत्वमाधिः त्याह यद्यपि चेति // समवाय इति // न पदार्थसंसर्गाणां पदेषु समवाय इत्यर्थः // विशेषोति / स हि पदार्थानां मिथोऽन्वयो नं पदधर्म इत्यर्थः ॥नचेति // लिमतया ज्ञापकत्वं यच्छब्दस्य, तदेव तस्य लिङ्गस्य तत्स्मारकत्वादित्यर्थस्य विषयः कर्मति न चेति योजना / परस्पराश्रयत्वं स्पष्टयति तदुपलम्मे हीति // लिङ्गतया ज्ञापकत्वोपलम्भे होत्यर्थः / मानान्तरेण शब्दस्य लिमत्वसिद्धौ ततोऽनुमित्या लिङ्गतया ज्ञापकत्वे व्याप्तिः सिद्धयेत् , इत्थञ्च ज्ञापकत्वे लिमत्वसिद्धिरिति भावः / यद्यपि पूर्वपूर्वविषयानुमितिजनकत्वेनाजादित्वान्न परस्पराश्रयत्वं, तथापि ज्ञापकत्वसिद्धावपि नार्थसिद्धिः, प्रमापकत्वे तु साध्येऽनै कान्तिकमिति भावः // प्रकाशिका। तथापोति / तथा च शब्दो नेश्वरे वाधको अबाधकत्वव्यवस्थितानुमानाभिन्नत्वादिति हेत्वर्थ इति भावः / पञ्चम्या हेतुत्वार्थत्यागाद्धत्वन्तरं पूरयति प्रकृतेरिति / हेत्वध्याहारगौरवेणारुचि विभावयति अन्य इति / निराकाङ्क्षादिभिरिति / अतद्गुणसंविज्ञानबहुव्रीहिणाऽयोग्यरित्यत्र तात्पर्यम् योग्यतासत्त्ये आकाक्षादिविरहेण व्यभिचार(भावादिति ध्येयम् / पदपक्षकप्रयोगे मुले आकाक्षासत्वादित्येव हेतुरधिकस्य व्यर्थत्वादित्यवधेयम् / प्रमापकत्व इति / पयसा सिञ्चती. मकरन्दः। एवं सति हेतुं पूरयति प्रकृतेरिति / निराकालादिभिरिति / अयोग्यरित्यत्रैव तात्पर्य्यम् / योग्यतासत्त्वे आकाङ्क्षाविरहे व्यभिचाराभावादिति ध्येयम् / शेष शब्दप्रकाशे विपश्चितम् / द्विती. यप्रयोगे मूले आकाक्षादिमत्त्वादित्येव हेतुः तत्स्मारकत्वादित्यस्य व्यर्थत्वात् / प्रमापकरवे इति / श्राकारक्षादिमतोऽपि सहकारिविरहेण कदाचित् प्रमानुत्पादकत्वादिति भावः / यद्यपि टिप्पणी। - ज्ञापकरवे लिङ्गत्वसिद्धिरित्यर्थ इति। न मानान्तरेणेति शेषः। तथा चान्योन्याश्रयदोवसङ्गतिः। प्रमापकत्वे साध्येऽनेकान्तिक इति। पदार्थस्मारके सहकारिविरहेण प्रमाया अज. नके योग्यताश्रमेण भ्रमजनके व्यभिचारः //

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610