Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 514
________________ पंचमस्तवके] ईश्वरबाधकखण्डनम् / परमाण्वदृष्टायधिष्ठातृत्वसिद्धौ ज्ञानाऽऽदीनां सर्वविषयत्वे वेमाद्यधिष्ठानस्यापि न्यायप्राप्तत्वात्। न तु तदधिष्ठानार्थमेवेश्वरसिद्धिः // . न तृतीयः / तस्मिन् प्रमाणाभावात्। तथाप्येकाऽधिष्ठितमपरः किमर्थमधितिष्ठतीति प्रश्ने किमुत्तरमिति चेत्। हेतुप्रश्नोऽयं, प्रयोजनप्रश्नो वा ? / नाद्या / ईश्वराधिष्ठानस्य नित्यत्वात् / कुविन्दाद्यधिष्ठानस्य स्वहेत्वधीनत्वात् / न द्वितीयः / कार्यनिष्पादनेन भोगसिद्धः स्पष्टत्वात् // . एकाधिष्ठानेनैव कार्य स्यादिति चेत्। स्यादेव / तथापि न सम्भेदेऽन्यतरवैयर्थ्यम् / परिमाणं प्रति सङ्ख्यापरिमाणप्रचयवत् प्रत्येकं सामोपलब्धौ सम्भूयकारित्वोपपत्तेः॥ अस्ति तत्र वैजात्यमिति चेत् / इहापि किश्चिद्भविष्यतीति / न चाकुर्वतः कुलालादेः कायसङ्क्षोभादिसाध्यो भोगः सिद्धयेदिति तदर्थमस्य कर्तृत्वमीश्वरोऽनुमन्यते, तदर्थमात्रत्वादैश्वर्यस्येति // __ यत्त्वनित्यप्रयत्नेत्यादि। भवेदप्येवं यद्यनित्यप्रयत्ननिवृत्तावेव बुद्धिरपि निवतंत, न त्वेतदस्ति, उदासीनस्य प्रयत्नाभावेऽपि बुद्धिसद्भावात्। हेतुभूता बुद्धिनिवर्तते इति चेन्न / उदासीनवुद्धरपि संस्कारं प्रति हेतुत्वात्। कारक विषया बुद्धिर्निवर्त्तते इति चेन्न / उदासीनस्यापि कारकबोद्धृत्वात्। न हि घटादिकम 'प्रकाशः। युपादानविषयत्वमपीति कथं न तेषां पटादिकारणत्वं, कुविन्दज्ञानादितुल्यत्वादित्याह परमाण्विति / पटाकाशसंयोगादिकं प्रति ईश्वरस्य कर्तृत्वात् पटादिगोचरमपि ज्ञानं सिद्धमिति भावः / न त्विति / न त्वधिष्ठिताधिष्ठानार्थमेवेत्यर्थः / यथा कुविन्दाधिष्ठानमन्वयव्यतिरेकाभ्यां तथेश्वरस्याधिष्ठानं, ज्ञानादीनां नित्यतया सर्वविषयत्वात् / तद्वदधिष्ठात्रन्तरकल्पनायां न मानमस्ति, येनानवस्था स्यात् / कार्ये हि कर्तृत्वेन कारणता, न द्विकर्तृत्वादिनेति न तत्सिद्धिरित्याह प्रमाणाभावादिति / वैजात्यमिति / प्रत्येकजन्यव्यावृत्तं कारणमेलकव्यङ्गयमित्यर्थः / इहापीति / द्विकर्तृके घटादावेकर्तृकक्षित्यादेवैजात्यमित्यर्थः / उदासीनस्येति / कारणानि अव्यापारयत प्रकाशिका। रेणापि घटादिगोचरत्वं तस्य सिद्धमित्याह पटाकाशेति / ननूदासीनो निःप्रयत्न एवोच्यते तथा च प्रयत्नाभावेपीति व्यर्थमत आह कारणानीति / उदासीनशब्दस्य कारकाव्यापारयितृत्वमर्थपूर्व मकरन्दः। सिद्धमिति पटादिविषयत्वासिद्धेस्तदुपादानाधिष्टानं न स्यादित्यत आह पटाकाशेति। वस्तुतो नियतविषयता कारणाधीनेति नित्यतयैव सर्वविषयत्वमिति भावः / तदिदमाह नित्यतयेति / टिप्पणी। प्रमाणाभावादिति / कार्य प्रति कर्तृत्वेन कारणता नतु द्विकर्तृत्वेन तथा च द्विकर्तृकत्वानुमानमनुकूलतर्कशून्यमित्यर्थः। संभेदे-द्वयोःप्राप्तौ सत्याम्। सम्भूयेति।प्रचयजन्यतूलकपरिमाणोत्पत्तिस्थले प्रत्येकं स्वस्वकार्य प्रति कारणयोरपि संख्यापरिमायोरबर्जनीयतयाऽऽगतत्वात् यथा त्रयाणां सनिपातस्तथेत्यर्थः / त्रयाणां सन्निपातस्थले वैजात्यमाशंकते अस्तीति / स्वीकरोति इहापीति / कायसंक्षोभादिः-कायव्यापारादिः / किंचित्कार्यमकुर्वतः कुलालादेः कायव्यापारसाध्यो भोगश्चन सिध्येदतः कुलालादेरपि कर्तृत्वमित्याह नचेति / अनित्यप्रयत्नपूर्वकत्वप्रयुक्तां व्याप्तिमुपजीवत्कार्यत्वमित्यादिनाऽभिहितमुपाधि निरस्यति यत्त्विति।अनित्यप्रयत्नस्य बुद्धिव्यापकत्वे तन्निवृत्तौ बुद्धिर्निवर्तेतातस्तस्य व्यापकत्वं विघटयति उदासीनस्येति / अव्यवहितपूर्वत्वसम्बन्धेन कृतिविशिष्टा या 63 न्या० कु०

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610