Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 521
________________ 504 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजलो [3 कारिकाव्याख्या त्वावधारणात् / क्रियाविशेषविश्रान्तोऽयमर्थो, न तु तन्मात्रगोचरः। चेष्टा हि चेतनाधिष्ठानमपेक्षते इति चेत् / अथ केयं चेष्टा नाम ? / यदि प्रयत्नचदात्मसंयोगाऽसमवायिकारणिका क्रिया, प्रयत्नमात्रकारणिकेति वो विवक्षितम् / तन्न / तस्यैव तत्रानुपाधित्वात् / अथ हिताहितप्राप्तिपरिहारफलत्वं तत्त्वम् / तन्न / विषभक्षणोद्वन्धनाद्यग्यापनाद्' इष्टानिष्टप्राप्तिपरिहारफलत्वमिति चेत् / कारं प्रत्यन्यं वा ? / उभयथाऽपि परमाण्वादिक्रियासाधारण्यादविशेषः। भ्रान्तसमीहाया अतथाभूताया अपि चेतनव्यापारापेक्षणाच्च / शरीरसमघायिक्रियात्वं तदिति चेन्न। मृतशरीर. क्रियाया अपि चेतनपूर्वकत्वप्रसक्तः। जोवत इति चेन्न / नेत्रस्पन्दादेश्चेतनाधिष्ठा प्रकाशः। निराकार्य चेष्टात्वमुपाधिमाह क्रियाविशेषेति। तस्यैवेति / प्रयत्नवदात्मसंयोगाऽसमवायिकारणकत्वे हि परमाणुक्रियायां चेतनायो जितत्वमिति साध्यम् , तच्च नोपाधिः, साधनव्यापकस्वादित्यर्थः / विषेति / विषभक्षणादिक्रियाया अहितमरणादिप्रापकत्वादित्यर्थः / इष्टेति / विषभक्षणाद्यनुकूलक्रियाया अपि इच्छाविषयविषभक्षणादिप्रापकत्वमस्त्येव, इच्छां विना तत्र प्रवृत्त्यभावादित्यर्थः / उभयथाऽपीति। परमाग्वादिक्रियायास्त कत्तुरीश्वरस्याऽस्मदादेश्वेच्छाविषयार्थहेतुत्वादित्यर्थः / तथाच साधनव्यापकत्वादनुपाधित्वमिति भावः / साध्याव्यापकत्वमप्याह भ्रान्तेति / भ्रमप्रवृत्तस्पन्दस्येष्टरजताप्रापकत्वादनिष्टशुक्तथपरीहारकत्वाच्च तत्र साध्याव्यापकत्वादित्यर्थः / न च रजतत्वेनेच्छाविषयस्य शुक्तः प्रापकत्वमस्त्येवेति वाच्यम् / येन रूपेणेष्टं ताद्रूप्येण प्राप्तेर्विवक्षितत्वादिति भावः / मृतेति / वाय्वाऽऽदिना / प्रकाशिका। * / लीनेति / अत एवाह विशेषणीभूतेति / अत एव चेष्टात्वस्योपाधित्वशङ्कापीति भावः / साधनव्यापकत्वादीति / प्रयत्न जन्यत्वञ्चेत् , तत् कर्ममात्रे तदा तदाश्रयसंयोगासमवायिकारणकत्वमपि तत्र यः स्पन्द इत्यादिव्याप्तेरिति भावः। साध्याव्याप्तेरिति / तन्मत इति शेषः / इदमपीत्युपलक्षणम् त्वन्मतेनेत्यपि द्रष्टव्यम् मन्मते तत्र साध्यसत्वात् / त्वन्मत इति / स्पर्शवद्व्यान्तराप्रयुक्तक्रियार्थवत्त्वमेवोपाधिरित्यत्र दूषणमिदम् / यदि तु शरीरसमवायित्वस्य विशेषण मिदं तदा मूलोक्तान्योन्याश्रय एव दूषणम् / ननु साक्षात्परम्परया वेति / न समुच्चयः एक त्रोभयाधिष्ठानाभावात् / प्रत्येकगर्मसाध्ये च व्यभिचार इत्यत आह प्रयत्नप्रतिबद्धपतनमिति / मकरन्दः। णोभूतेति / अत एव चेष्टात्वस्योपाधित्वशङ्काऽपीति भावः / साधनव्यापकत्वादिति / न च कर्ममात्रस्य तत्प्रयत्नजन्यत्वेऽपि तत्संयोगसमवायिकारणत्वे मानाभाव इति वाच्यम् / यः स्पन्द इत्यादिप्रागुक्तव्याप्तस्तथात्वादिति भावः / मृतशरीरे क्रियैव कथमित्यत आह वायवादिनेति / तन्नोदनादिनेति भावः / इदमपीत्युपलक्षणं, त्वन्मतेनेत्यपि द्रष्टव्यम् / मन्मते तत एव साध्यापत्तेरिएत्वात् त्वन्मत इति / यद्यपि सत्यन्तं शरीरगर्भोपाघिविशेषणमिति ज्वलनक्रियायां तदभावादत्रोक्तिसम्भवाभावस्तथापि तदगर्भतायामिदं, तद्र्भत्वेऽन्योन्याश्रय इति विकल्प्य दृषणे तात्पर्य्यम् / ननु साक्षात् परम्परया वेति न समुच्चयः, एकत्रोभयथाऽधिष्ठानाभावात् , प्रत्येकगर्भसाध्ये च व्यभिचार इत्यत आह प्रयत्नप्रतिबद्धपतनमिति / एतेन मूले व्यर्थविशेषणमपि सूचितम् / टिप्पणी। व्यवहारवदित्यनेनाप्यनुमानेनेश्वरः सिष्यति, अत्रापि कार्यत्वादेव निरुपाधित्वम् /

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610