Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 573
________________ 556 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाअलौ [ 13 कारिकाव्याख्यायाँ . धात् , अधिकत्वेऽपि ततोऽप्रवृत्तेः। बालानां तदभावेऽपि तद्भावात् / शब्दान्तरेण तच्छाविणामध्यप्रवृत्तेः। न च विलक्षणैव सा लिङो विषयः। तदैलक्षण्यं प्रतीतं प्रति चेत्, अर्थविशेषोऽपि स्यात् / प्रवृत्तिमात्रं प्रति चेत् , अभिधासमवेतं तदिति कुतः ? तत्सन्निधानादिति चेत् / न / अनियमात् / अन्यस्य सर्वस्य निषेधादिति चेत् / न / प्रवृत्तिहेतुत्वनिषेधस्य तुल्यत्वात् / शब्दैकवेद्यत्वे चाव्युत्पत्तेः। प्रवृत्त्यन्यथाऽनुपपत्तिसिद्ध व्युत्पत्तिरित्यपि वार्तम् / न हि प्रवृत्तिहेतुः कश्चिदस्तीति प्रवर्तते / इष्टसाधनता तु स्यात् / सर्वो हि मया क्रियमाणमेतन्मतं समीहितं साधयिष्यतीति प्रतिसन्धत्ते, तत इच्छति कुर्यामिति, ततः करोतोति सर्वानुभवसिद्धम्। तयं व्युत्पित्सुर्यज्ज्ञानात् प्रयत्नजननीमिच्छामवाप्तवान् , तज्ज्ञानमेव लिङ्श्राविणः प्रवृत्तिकारणमनुमिनोति / प्रकाशः। शब्दव्यापारोऽभिधा लिङ्वाच्या, तथापि नासौ प्रवृत्तिहेतुः अपुरुषार्थत्वादित्याह अधिक स्वेऽपोति / अभिधायामव्युत्पन्नानामभिधाज्ञानाभावेऽपि प्रवृत्तिसत्त्वादित्याह बालानामिति / अभिधादिपदैरभिधां ज्ञातवतोऽप्यप्रवृत्तेरित्याह शब्दान्तरेणेति / ___अथाभिधादिपदात्तत्सामान्यज्ञानेऽपि न प्रवृत्तिः, लिङभिधेयविलक्षणाभिधाज्ञानस्य प्रवर्तकस्य ततोऽनुत्पादात् , अत एव नाख्यातान्तरेण तज्ज्ञानेऽपि प्रवृत्तिः, अत्राह न चेति / प्रतिपत्ति प्रतोति / प्रतिपत्तिविशेषकमित्यर्थः / अर्थविशेषोऽपोति। अर्थविशेषं विना बुद्धिविशेषस्यानुत्पत्तेरित्यर्थः। यदि प्रवर्तकज्ञानविशेषादेव सोऽर्थः प्रतीयते, तदा लोके यत्प्रतीयमानं प्रवर्तकत्वेन ज्ञातं तत् लिङा वाच्यम् , न चाभिधायां तत्सम्भवतीति भावः। __ अथाभिधाज्ञानमात्रस्याप्रवर्तकत्वात् प्रवृत्त्यैव तद्वैलक्षण्यमनुमेयं, तत्राह प्रवृत्तिमात्रमिति / तदिति / अभिधायाः सन्निहितत्वात्तद्वैलक्षण्यं प्रवर्तकमित्यर्थः / नानियमादिति / बौद्धसभिधानं धात्वर्थे इष्टसाधनत्वे चास्तीत्यर्थः / प्रवृत्तिहेतुत्वस्य निषेधः प्रमाणान्तरात् , विधिवादसभिधेर्वा ? श्राद्ये प्रवृत्तिहेतुत्वेति / अन्त्ये तत्सनिधीति / यथाऽभिधायां विधिसन्निधिनिषेधोऽशक्यः, तथा धात्वर्थादावपीत्यर्थः। ननु मानान्तरादभिधाज्ञानेऽपि न प्रवृत्तिः, लिङादिपदैकवेद्याभिधाज्ञानस्य प्रवर्तकत्वादित्यत आह शब्दैकेति / एवं तत्र लिङादिशक्तिग्रह एव न स्यात् , मानान्तरेण तदनुपस्थितेरित्यर्थः / न हीति / प्रवृत्त्यन्यथानुपपत्त्या हि तद्धेतुः कश्चिदित्येव ज्ञानं स्यात् , न च तत्प्रवर्तकमित्यर्थः / द्वितीयं पक्षमाह इष्टसाधनता विति।करणधर्मो विधिरिति शेषः / तदुपपादयति सर्वो हीति। मयेत्यादिनाऽसाध्ये कृत्यसाध्ये स्वकृत्यसाध्ये च प्रवृत्तिनिवारिता। तदयमिति / ननु कार्य्यत्वमेव विधिः, तथाहि-ज्ञानस्य कृतावुत्पाद्यायां चिकीर्षाऽतिरिकं न कर्त्तव्यम् , सा च कृतिसाध्यत्वप्रकारिका कृतिसाध्यविषयेच्छा, पाकं कृत्या साधयामीति तदनु प्रकाशिका। प्रतीयमानमिति / इष्टसाधनत्वादिकमित्यर्थः / मकरन्दः। अपुरुषार्थत्वादिति / पुरुषार्थसुखादिप्रतिसन्धान विना प्रवृत्त्यभावादिति भावः। यत्प्रतीयमानमिति / इष्टसाधनत्वादिकमित्यर्थः /

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610