Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 532
________________ पंचमस्तवके ] ईश्वरसाधनम् / कारणबहुत्वेन महत्त्वे अणुपरिमाणस्यानारम्भकत्वस्थिते। अणुत्वमेव महदारम्भ विशेष इत्यपि न युक्तम् / महतो महदनारम्भप्रसङ्गात् / अणुत्वमहत्त्वयोबिरुद्धतया एकजातीयकार्यानारम्भकत्यप्रसङ्गात् / बहुभिरपि परमाणुभिर्दाभ्यामपि व्यणुकाभ्यामारम्भप्रसङ्गाच्च / एवं सति को दोष इति चेत् / परमाणुकार्यस्य महत्त्वप्रसङ्गः। कारणबहु. प्रकाशः। ऽभ्युपगमाच्च, अन्यथा नित्यवृत्तिसङ्ख्याया अप्यजनकत्वापत्तेः / तथापि प्रमाणबलेन मनसोऽ. णत्वं साधयिष्यामीति तत्परिमाणमेच दृष्टान्त इति भावः / अन्यथेति / कालादिमनसां परिमाणस्य परिमाणजनकत्वे तैर्द्रव्यद्रव्यानारम्भादनाश्रयपरिमाणं जायतेत्यर्थः / बाधकान्तरमाह घणुकस्येति / अणुपरिमाणं यदि व्यणुके महत्त्वारम्भकं, यजुकेऽपि स्यादविशेषादिस्यर्थः / व्यणुकेऽपि वा घणुकवदणुत्वापत्तिरिति भावः / यदि व त्र्यणुक्रमहत्त्वारम्भकं बहुत्वं, तदा तत्रैवाणुत्वमनादृत्य बहुत्वसङ्ख्याया आरम्भकत्वसिद्धेय॑णुकपरिमाणस्यानारम्भकत्वं सिद्धमित्याह तत्रेति / ननु यणुकपरिमाणे काचिज्जातिरस्ति तद्विशिष्टाणुत्वं महत्त्वजनकमिति नोक्तदोष इत्यत आह अणुत्वमेवेति / एवं हि महत्त्वं महत्त्वारम्भकं न स्वायभिचारेण कारणत्वाभावादित्यर्थः / यद्वा किमणुत्वं महत्त्वमेव जनयति, कचिदणुत्वमपि वा ? तत्राद्यमाशङ्कय दूषयति अणुत्वमेवेति / अन्त्यं दूषयति अणुत्वमहत्त्वयोरिति / अणुत्वमहत्त्वयोर्विरुद्धजातीयतयाऽन्योन्यपरिहारेण स्थितेर्व्यभिचारान्नैकमप्यारम्भकं स्यादित्यर्थः / ननु कारणभेदात् कार्यभेदः स्यादित्यत आह बहुभिरपोति / यदि न संख्या कारणं, किन्त्वणु. परिमाणमिति शेषः / परमाणुकार्यस्येति / कारणबहुत्वस्याप्यन्यत्र महत्त्वहेतुत्वकल्पनाद् प्रकाशिका। तादशस्यापि अणुपरिमाणत्वेनाजनकतया न दृष्टान्तत्वं तत्राह अन्यथेति / किमणुत्वमिति एवकारोऽत्र भिन्नक्रमः तया च किमणुत्वमेवेत्यर्थः / तेन महतो महदनारम्भप्रसङ्गादिति मूलसङ्गतिः / कचिदणुत्वमपि वेति / क्वचिदणुत्वं क्वचिच्च महत्वं महत्त्वजनकत्वमिति विकल्पार्थः / न नु तृणारणिमणिवत् कार्यवेजात्यान्न व्यभिचारः, अन्यथा संख्याहेतुत्वेऽपिका गतिरित्याह नन्विति / यदि नेति / यद्यपि संख्याकारणत्वेऽप्ययं प्रसङ्गः सम्भवी, तथापि परमाणुभिवणुकस्य द्वयणुकाभ्यां ध्यणुकस्यारम्भप्रसङ्गो बोध्यः / न चाणुपरिमाणद्वयत्वेन दूधणुकाणुत्वजनकत्वमणुपरिमाणत्रयत्वेन च व्यणुकमहत्वजनकत्वं स्यादिति वाच्यम्। तथासत्यावश्यकतया द्वित्वत्रित्वयोरेव जनकत्वात् परमा गुभिस्त्रयणुकारम्भे वाधकं वक्ष्यतीति / ननु परमाणुपरिमाणं महत्वाजमकमेव संख्या तु तन्मते परि. माणाजनिकैवेति कथं परमाणुत्रयारब्धव्यणुके महत्वापत्तिरित्यत आह कारणबहुत्वस्यापीति / मकरन्दः। यदि च तारशस्यापि नित्यपरिमाणत्वेनैवाजनकत्व मिति दृष्टान्तत्वं तत्राह अन्यथेति / यद्यप्येतद्रूषणं मनःपरिमाणदृष्टान्तस्वपक्षेऽपि, तथापि तदने परिहरिष्यतीति ध्येयम् / किमणुत्वमिति / एवकारोऽत्र भिन्नक्रमः / तेन किमणुत्वमेव महत्त्वं जनयतीत्यर्थः / तथा च महता महदनारम्भप्रसङ्गादिति घटते / मूलस्वरसोऽप्येवमेवेति केचित् / तृणारणिमणिवत् कार्यभेदान्न व्यभिचारः, अन्यथा सङ्ख्याहेतुत्वपक्षे का गतिरित्याह नन्विति / यदि नेति / यथपि सङ्खथाकारणस्वपक्षेऽपि तत्र प्रसङ्गस्तुल्यः, तथापि परमाणुभिनार्थकस्य घणुकाभ्यां न्यणुकस्यारम्भप्रसङ्गो बोध्यः / परिमाणद्वयत्वादिना कारणस्वे द्विस्वादेरेवावश्यकस्य .कारणत्वात् / परमाणुभिस्तु महदारम्मे बाधकं वक्ष्यतीति / ननु यथा नित्यपरिमाणत्वादिना

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610