Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 547
________________ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजलो [ 9 कारिकाव्याङ्ग्यायो कृताकृतविभागेन कर्तृरूपव्यवस्थया। यत्न एव कृतिः पूर्वा परस्मिन् सैव भावना // 9 // यत्नपूर्वकत्वं हि प्रतिसन्धाय घटादौ कृत इति व्यवहारात् / हेतुसत्त्वप्रतिसन्धानेऽपि यत्नपूर्वकत्वप्रतिसन्धानविधुराणाम डरादौ तदव्यवहारात् करोत्यर्थो यत्न एव तावदवसीयते / अन्यथा हि यत्किञ्चिदनुकूलपूर्वकत्वाविशेषाद् घटादयः कृताः, न कृतास्त्वङ्कुराय इति कुतो व्यवहारनियमः। तेन च सर्वमाख्यातपदं विप्रियते इति सर्वत्र स एवार्थ इति निर्णयः। तथा च समुदिते प्रवृत्तं पदं तदेकदेशेऽपि प्रयुज्यते, विशुद्धिमानं पुरस्कृत्य ब्राह्मणे श्रोत्रियपदवत् / प्रकाशः। यत्नार्थकत्वमित्याह कृताकृतेति / कृतिश्च करोत्यर्थः / एवमाख्यातस्य यत्नपदपर्यायताऽऽपत्ति निरस्यति पूर्वेति / परस्मिन्नुत्तरकालवर्तिनि धात्वर्थे सति सैव कृतिरेव पूर्व साधनीभूता भावनेत्युच्यते / तेन फलसाधनीभूतः प्रयत्नो भावना, सैव चाख्यातवाच्या / यदा फलानुकूलधात्वर्थपूर्वापरव्यापारप्रचयजनिका पूर्वापरस्मिन् पूर्वापरीभूतत्वे सति कृतिराख्यातार्थो भावना / भाव्यते फलमनयेति व्युत्पत्त्येत्यर्थः / ___ नन्वेवं पूर्वापरीभूतत्वं यत्नत्यमनुकूलत्वश्चेति त्रितयमाख्यातवाच्यमिति तदभावे कथमाख्यात. पदमचेतनेषु प्रयुज्यते इत्यत आह तथा चेति / यत्नरय पूर्वापरीभूतत्वानुकूलत्वे प्रवृत्तमाख्यातं, धात्वऽर्थस्य फलानुकूतामात्रे रथो गच्छतीत्यादौ प्रयुज्यते इति लाक्षणिकमित्यर्थः / समुदितप्रवृत्तस्य पदस्यैकदेशे प्रयोगे निदर्शनमाह विशुद्धिमात्रमिति / श्रोत्रियंश्छन्दोऽधीते इत्यनुशासनाच्छन्दो. ऽध्येतृब्राह्मणव्यक्तिः, जन्मना ब्राह्मणो ज्ञेय इति स्मृतेर्जन्मसंस्कारविद्यासमुदायवद्ब्राह्मणव्यक्तिर्वा श्रोत्रियपदशक्या अतो विशुद्धब्राह्मणमात्रे यथा लक्षणया प्रयोगः, विशिष्टशक्तपदस्य विशेषणे शक्यसम्बन्धिनि तात्पर्यादित्यर्थः / ननु शक्यैकदेशे प्रयोगो न लाक्षणिकः, उपस्थित्यर्थं हि लक्षणा, विशिष्टशक्तपदाद्विशिष्टोपस्थितौ विशेषणमप्युपस्थितमेवेत्ययोग्यतया विशेष्यांशमपहाय विशेषणान्वयस्य मुख्यवृत्त्यैवोपपत्तेः / मैवम् / तस्य धर्म्यन्तरान्वितत्वेनोपस्थितस्येतरधर्म्यनाकाक्षिततया स्वतन्त्रतदुपस्थित्यर्थ लक्षणाया न्याय्यत्वात् / अत एव 'पुरोडाशकपालेन तुषानुपवपती'त्यत्र पुरोडाशप्रयोजनकत्वेनोपस्थितस्य कपालस्य प्रयोजनान्तरानाकाक्षितत्वात् स्वतन्त्रकपालोपस्थितयेऽधिष्ठानलक्षणा। पङ्कजं कुमुदमित्यत्र प्रकाशिका। योजनामात्रभेदायाह यद्वा फलानुकूलेति / अर्थप्रदर्शनपूर्वकं योजयति पूर्वापरस्मिन्निति। नन्वेवमिति / यद्यपि कृताकृतेत्यादिना यत्नत्वस्य यत्नपदपर्यायतापत्त्यानुकूलत्वस्य वाच्यतापरं प्रतीयते न तु पूर्वापरीभूतत्वस्यापि वाच्यत्वे काचन युक्तिरुक्ता, तथापि तत्प्रकारकप्रतीत्यनुरोधेन पूर्वापरीभूतत्वमपि वाच्यमिति त्रितयमपि वाच्यमित्युक्तम् / , मकरन्दः। नन्वेवमिति / यद्यपि द्वयवाच्यतयैव यत्नपदपर्यायतानिरासस्तथापि पूर्वापरीभूतत्वप्रकारकप्रतीतिमभ्युपेत्य तदप्याख्यातपदवाच्यमित्युक्तमिति ध्येयम् / टिप्पणी। करोत्यर्थो यत्न एवेति / यत्तु शाब्दिकाः कृतो यत्नार्थत्वे यतधातोरियाकर्मकत्वापत्तिरिति, तन्न, द्वितीयार्थप्रकारकान्वयवोधं प्रति यतधातुजन्ययत्नविषयकोपस्थितित्वेनैव प्रतिबन्धकत्वं कल्प्यते न तु कृजधातुजन्य पस्थितित्वेनेति नापत्त्यनुपपत्ती।

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610