Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 554
________________ पंचमस्तवके ] ईश्वरसाधनम्। आक्षेपलभ्ये सङ्खयेये नाभिधानस्य कल्पनी। सङ्खयेयमात्रलाभेऽपि साकाङ्केण व्यवस्थितिः // 11 // सङ्ख्याऽपि तावदियं भावनाऽनुगामिनी; यं यं भावनान्वेऽति, तं तं सङ्ख्याs. पीति स्थित एकप्रत्ययवाच्यत्वनियमात् / भावना च शुद्ध प्रातिपदिकार्थमात्रमा. प्रकाशः। समानप्रत्ययोपात्तत्वे प्रत्यासत्त्यान्तरङ्गत्वात् सङ्ख्येयमात्रसाकाङ्क्षाऽपि सङ्ख्या भावनाऽन्वयिनैवान्वेति / अग्निना चैत्र ओदनं पचतीत्यत्र चैत्रपदार्थस्य निर्व्यापारत्वेनोपस्थितस्य भावनाssस्मकव्यापारसाकाक्षत्वाद् भावनायाश्चाश्रयाकाङ्क्षत्वात् तेनैव भावनाऽन्वेति, न कर्मकरणादिना / द्वितीयादिना तस्य व्यापारवत्तयोपस्थितेापारान्तरनिराकाङ्क्षत्वात् , भावनायाः साकाङ्क्षत्वेऽप्यन्यतराकाक्षाया अन्वयानङ्गत्वात् / ओदनः पच्यते चैत्रेणेत्यत्र तु कर्तुर्व्यापारवत्त्वेनोपस्थिते न तत्र भावनाऽन्वयः किन्तु प्रथमानिर्दिष्टेण कर्मणा, तस्य व्यापारवत्त्वेनानुपस्थितेस्तत्साकाङ्क्षत्वात् / चैत्रेण सुप्यते इत्यत्र तु कर्तुनिराकाङ्क्षत्वात् कर्मणश्चाभावाद् धात्वर्थेनैव सङ्ख्याया अन्वय इति आक्षेपादेव कर्तृकर्मणोर्लाभे सङ्ख्याऽन्वयो, नियमस्य चान्यथोपपत्तौ न ते लकारवाच्ये इत्याह सङ्ख्याऽपि तावदिति। शुद्धं-निर्व्यापारत्वेनोपस्थितम् / इदश्च कर्तृकर्मणोराक्षेपलभ्यत्वं यद्भावनाविशेष्यत्वे सति प्रथमान्तपदोपस्थाप्यत्वं, न तु सङ्ख्यालिङ्गकानुमितिविषयत्वम् , अनुमित्या सङ्ख्येयमात्रगतत्वेन सङ्ख्याप्रतीतेः / शब्दोपस्थापितसङ्ख्यायास्तदुपस्थापितेनैवान्वयनियमाच्चेति तत्त्वम् / किं तद्यापारविशिष्टे तयापाराश्रयणम् , उत व्यापारान्तरविशिष्टे ? तत्र नाय इत्याह प्रात्माश्रयत्वादिति / अन्त्ये, त्वनवस्थितेरिति भावः / प्रकाशिका। केचित्तु यथा कर्तुः प्रथमोपस्थितत्वं प्राधान्यं तथा च कर्मण उद्देश्यत्वं प्राधान्यमित्याशय इति वदन्ति / तत्तुच्छम्-तेनैवेति ग्रन्थविरोधात् एवमपि विनिगमकाप्राप्तेश्चेति / __ यद्भावनाविशेष्यत्वे सतीति / भावनाविशेष्यस्य कर्तुः कर्मणो वा प्रथमान्त पदोपस्थाप्यत्वमेवाक्षेपलभ्यत्वमित्यर्थः / मिश्रास्तु विशिष्टमेव पारिभाषिकमाक्षेपलभ्यत्वमितरकारकव्यावृत्तं, तत्र च तान्तपदोऽपस्थाप्येऽतिव्याप्तिरिति सत्यन्तम्। सुप्यत इत्यादिभावप्रत्ययान्तोपस्था मकरन्दः। यद्भावनेति / भावनाविशेष्यस्य कर्तुः कर्मणो वा प्रथमान्तपदेनोपस्थाप्यत्वमेवाक्षेपलग्य. स्वमिति भावः / टिप्पणी। श्राक्षेपलभ्य इति / संख्येये कर्तरि, आक्षेपलभ्ये सति, अभिधानस्य शको, कल्पना आख्यातस्य न भवति अनन्यलभ्यो हि शब्दार्थ इति न्यायात् / नन्वेवमाख्याताभिहितसंख्यायाः कर्तवैवान्वयो न कर्मणीति कुतोऽत आह संख्येयमानस्यादि / तुशब्दोऽ. प्यर्थकः, संख्यायाः संख्येयमात्राक्षेपित्वेऽपि यं यं पदार्थ भावनाऽन्वेति तं तं संख्यापीति व्युत्पत्त्या व्यवस्थितिः संख्याऽन्वयनियमः, तथाच कर्तृविवक्षिताख्यातोपस्थाप्यसंख्यायाः कर्तरि, कर्मविहिताख्यातोपस्थाप्य संख्यायाः कर्मण्यन्वय इति भावः / 68 न्या० कु०

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610